सदस्यः:Ananya Madhusudana (1930727)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मार्कस् टुलियस् सिसेरो[सम्पादयतु]

परिचय:[सम्पादयतु]

मार्कस् टुलियस् सिसेरो रोम् देशस्य प्रसिद्धः नीतिज्ञः, अधिवक्ता, पण्डितः च आसीत् । १०६ क्रिस्तपूर्वक शतके इटेली प्रदेशे तस्य जन्मम् अभवत् ।सः रोम् देशस्य आरम्भे तस्य रज्यशास्त्रस्य उत्तरदायित्वम् स्वीकृत्वा रोम् साम्राज्यस्य निर्माणे सहायताम् अकरोत् । सः तत्त्वविद्यायाः नीतिशास्त्रस्य च विषये तस्य पुस्तकानि लिखितवान् । सः रोम् देशस्य प्रसिद्धः वागीश्वरः लिपिकरः च आसीत् । सः सोक्रेटस् प्लेटो पनैटियस् च इत्यादि प्रसिद्धाः पुरुषाः तस्य अधिकारा: इति दृष्टवान् ।

सिसेरो एकस्मिन् धनवत् संसारे जन्मम् प्राप्तवान् । तस्य लाटिन् भाषायाः उपरि प्रभावम् प्रकृष्टः आसीत् । सः लाटिन् भाषायाः अतिजीवतिम् त्रिभागम् लिखितवान् । अतः रोम् देशे तस्य गौरवम् अकरोत् । सः कृतार्थ वागीश्वरः न्यायवादिः च आसीत् । परन्तु सः तस्य नीतिशास्त्रस्य सञ्चारम् एव प्रसिद्धम् इति समर्थितवान् ।

प्रसिद्ध कार्याणि[सम्पादयतु]

सः 'डे रे पब्लिक' 'डे लेगिबस्' 'अकेडेमिक' 'डे ओरेटर् ' 'डे ओपिसिस् ' 'डे डिविनटयोन्' 'डे पाटो' च इत्यादि प्रसिद्धानि पुस्तकानि रचितवान । परन्तु तस्य कार्यषु केवलम् षट् पुस्तकानि अतिजीवन्ति । तस्य भाषणानाम् केवलम् अष्टापञ्चाशत् भाषणानि अतिजीवन्ति । तस्य मरणम् त्रयोचत्वारिंशत् क्रिस्तपूर्वक शतके अभवत् ।

तस्य प्रसिद्ध कार्याणि व्रैतिन्ग्स् आफ़् सिसेरो इति समाहरस्य भागः अस्ति । सिसेरो रोम् प्रदेशस्य प्रसिद्ध वागीश्वरः इति अपि मन्यन्ते । तस्य कार्ये आन् दि कोमन्वेल्त्, आन् लोस्, टिमियस् च क्रैस्तवदेवालये प्रसिद्धम् इति मन्यन्ते ।

तस्य वचने कार्ये च प्रो क्वन्टिको, प्रो रोस्कियो अमेरिनो, इन् वेर्र्म्, प्रो टुलियो, प्रो क्लोन्टियो, प्रो सुल्ला, प्रो आन्टोनियो, प्रो बाल्बो, प्रो लेगे मनिलिया, इन् टोगा कान्डिडा, प्रो मार्सेल्लो, डि इन्वेन्टियोन्, डि ओरेटोर्, ब्रूटस्, टोपिका, होर्टेन्शियस्, एपिस्टुले आड् ब्रूटम् च इत्यादि प्रसिद्धम् आसन् ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ananya_Madhusudana_(1930727)&oldid=471256" इत्यस्माद् प्रतिप्राप्तम्