सदस्यः:Apsara2131149/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मानवI: ममत्व  बोधेन सह जगते आगच्च्छन्ति I एतद ज्ञानं मृत्युपर्यन्तं अनुधावनं करोति I अहं मध्यवर्ग परिवारे जाता एका कन्या अस्मि I गृहे, अहं मम मातहपिता, अनुजेन च सह वसामि I अहं अस्मिन् जगते अष्टादश वर्षाणि अभवत् I सुदर्शनविद्यामन्दिर नाम्ना विद्यालये मम विद्याभ्यासं संपूर्णं अभवत् I सांस्कारिक कार्यक्रमे अहं व्यापृतं आसीत I मम विद्याभ्यास समये अहं , साहित्ये नृत्ये क्रीडाकार्ये च सक्रियं आसीत I अस्मिन् काले, अहं गणिते, विज्ञानशास्त्रे अपि बहु दुरबला आसीत I परन्तु आङ्ग्लभाषे अहं उत्तमIङ्कान् ​प्राप्तवती स्म I नृत्यकार्ये, विशेष्य भारतानाट्ये अहम अनेकानि संम्मानानि आर्जितवन्ति I मम शिक्षकाह मातापिता च उल्सहनम् अकरोत् I ते नृत्यशाले मम प्रवेशनम अकुर्वन् I अहं अष्टवर्षाणि तत् शाले अनुशिष्टवति I तत् सन्दर्भे, अहं कलापठनं लेतुं निश्चयं अकरोत् I पश्चात अहं श्री भगवान महावीर जैन महाविद्यालये संयुक्तवति I अत्र शाले सर्वे जनाः मम नामं आरोचत् I दिशट्य, मम मातापितरौ एकं विशिष्टं नामं अदत्तवान्  - ‘अप्सरा’ इति I मम बन्धून मित्राणि च - " हे! अप्सरे ! तव नामं एकं नर्तकीयम् अनुयोज्यं अस्ति " ईति अवदत् I अहम अपि मम नामं स्निह्यIमि I

मम जन्मदिनम् आश्विन मासे पञ्चम दिने अभवत् | एतत् अध्यापक दिनं अपि अस्ति I मम आगमनम् वैभवेन अप्र्काशितवान् I शुक्रवारे जातः कन्या ‘लक्ष्मी’ इति विश्वासः प्रसिद्दः अस्ति I तत् जननं परिवारं उन्नतिं आनयति I इति विश्वासः प्रसिद्दः अस्ति I तत्र एतत् लिङ्गसमत्वम् सहति I


प्रद्यापनं अस्ति मम जीवन लक्ष्यं I तत्र एकं उत्तमम् सर्वशिष्यप्रियतं अध्यापकं बन्तुं मम इच्छा अस्ति I एकं उत्तमम् अद्यापकं एकं उत्तम राष्ट्रं सृष्टयते I नृत्ये साहित्ये च उन्नतशिक्षां प्राप्नोतुं इति मम इच्छा I कोरिया भाषा पठनं अपि मम अन्य धेयं I मम जीवने अहं एकं न्यूनतमं कोरिया देशं संदर्शयिष्यामि I

अहं एकं संतुलितजीवनं नयतुं इछामि अर्थIत् , र्लोकयात आत्मीयत मद्ये संतुलनं I अहं बाल्यकाले एव विष्णुसहस्रनामं , विष्णुभुजङ्गं , नवग्रहस्तोत्रं च मम माताय सह पारायणं कर्तुं अरंभितवान I शुभIप्तिविश्वासं आत्मियतेन लभ्यते , अपितु मानसिक स्थिरत प्राप्यते इति अहं विश्वासं करोमि I तद्वार एकं संतुलितचित्तं पालयितुं सहायं करोति I पचनं मम एकं अन्यविनोदं अस्ति I अहं एकं शुद्द शाकाहारी अस्मि I पारंपरिक भोजन विधानं, आधुनिक भोजनविधानं रोचयामि I अपितु पारंपरिक वस्त्रधारणरीति अस्निह्यमि I काजल् , ललाटे चन्दन तिलकं लेपनं मम सस्यदिना अलन्कराभ्यासस्य भागं अस्ति I एतत् मम जीवने एकं अIर्द्रतI प्राप्नोमि I    

संवादितुं , मिश्रणं कर्तुं , मेलने भागं वोढुं च अहं इच्हामि I अहं विनोदशीलव्यक्त्यानि इच्छामि I मानवान रोदयितुं बहु सुलभं अस्ति परन्तु तेन हास्यतुं कठिन I 'जीवनं करोतुं अन्यान जीवयितुं च’ मम जीवन नीति I अहं मम पितृ सदृशं भलीन भवन्तुं अपितु मातृ सदृशं समञ्जनं भवन्तुं इछामि I मम स्वप्नासाक्षत्कारे , गृहे सर्वे सहायं कुर्वन्तिI


---- शुभं----


II सद्रुशत्मकपठनं - संस्कृत-मलयाल भाषायां मध्ये II

The word संस्कृतम् (Sanskrit) in Sanskrit
Malayalam Letters - Word Cloud White Background


वयं भाषारहित प्रपञ्चं कल्पनं कर्तुं न शक्यते I भाषाः एकं संपर्क मार्गं अस्ति I एतानां भाषाः, राष्ट्रे तस्य समुहे च उपयोगं करोति I एतत् भाषा भिन्नः शब्दाः लिखित चिह्न्नानां  च संयोजनं अस्ति I गृहे संभाषणं कर्तुं भाषा मातृभाषा इति I मानवः यावत जनयति तावत सह मात्रुभाषा भाषणं करोति I भाषायां पठनं भाषाविज्न्यानम् इति जायते I भाषायां विज्ञ्यानिः भाषविज्न्यनिः इति श्रावितं I ते भाषाउद्भवविषये विश्लेशयन्ते


जगते जनाः आसन्न ७११७ भाषायां संवादं कुर्वन्ति I भारतवर्षे १७०० उपरि भाषाः मIत्रुभाषया संवादयन्ते I तमिल, संस्कृतं, कन्नड, तेलुगु, मलयालम ओडीआ च भारतवर्षानां शास्त्रीय भाषाः इति ज्ञायते I दक्षिण जम्बुद्वीपे संस्कृतं एव शास्त्रीय भाषा इति जायते I अत्र तत् संस्कृतं भारतीय आर्यभाषाशाखा अस्ति I अपितु तत् आर्यभाषाशाखI आन्ग्लभारत भाषाः मध्ये अस्ति I तत् भाषा भIरतवर्षे विपुलतरान स्थाने उपयुज्यन्ते I शास्त्रीय संस्कृतभाषा अन्तिम वैदिक कालाम्शे प्रसूयन्ते इति विश्वासः I तत् भाषा हैन्दवधर्मस्य पवित्रभIष , शास्त्रीय हैन्दव दर्शनस्य भाषा च अस्ति I हिन्दी, मराठि ,कश्मीरी, ओडिय इत्यादि भाषाः प्रभवस्थIनं स्मस्कृतं जायते I संस्कृतभाषायां पित्रुस्थानम् पाणिनिं अलन्कृतवान् I तत् देववाणी इति प्रोक्तं I तत् संस्कृतभाषा भ्रंहेण निर्मितं इति विश्वसितं I सह तत् ऋषीन् दत्तवान् I ते तत्र नाकलोके व्यवहारन्ते I ते ऋषयः संस्कृतं  तत्र भौम्यशिष्यानां मध्ये अप्रसारयितं I एवमेव तत् भाषा जगते अप्रसरितं  I


संस्कृतं एकः सुन्दरं च सुलभं भाषा अस्ति I तस्य व्याकरनव्युहम् भहुहुः स्पष्टं अस्ति I संस्कृतं अनुपमं साहित्यसम्पन्ने संपुष्टं अस्ति I एतत् भाषां संगणकयन्त्रं अनियोज्यं अस्ति I अतः संस्कृतं भविष्यकालस्य भाषा इति अपेक्षितं I संस्क्रुतभाषIयां व्याकरणम् यन्त्राधिगम, कृत्रिम बुधिमत इत्यादि विषये अनुयोज्यं I तद् भाषा एकं वैज्ञानिकभाषा इति वैग्न्यनिनह स्वीकृतः I


संस्कृत भाषा पठनं मस्तिष्काय विविधानि अम्शानि तेजन्ति तद्वार अस्माकं चिन्ताधारां प्रगतिं करोति I यदा एकः व्यक्तिः संस्कृतं पठति तदा तेन अन्यभाषापठनं सुलभं करोति I संस्कृतस्लोकानां व्ययं आन्तरिकमनशान्तिं विश्रान्तिं च उत्पादयति I संस्कृतभाषा लिखितुं देवनागरी लिपी उपयुज्यते I संस्कृतवर्णमाला स्वनिकशास्त्रगुणधर्मेण व्यवस्तापितं अस्ति I


१३ में शतके मलयालभाषा प्रविविक्तं अभवत् I तत् केरलस्य ल्कशद्वीप समूहस्य च भाषां अस्ति I मलयालभाषायां पूर्व लिपिः 'वट्टेऋतु' (Vattezhuthu) इति प्रोक्तं I 'केरल पाणिनि' (ए .अर्. राजराजवर्मा) अनुसारेण मलयालभाषे ५३ भिन्नभिन्नाः अर्थपूर्ण शब्दाः अस्ति  I मलयIलभाषा संस्कृताय उद्भवति I अIर्याभाषायां प्रभावं मलयालाभाषे पश्यते I मलयालम एकं द्राविडभाषाकुटूम्बस्य भागं अस्ति परन्तु तत् संस्कृतभाषाय अधिकप्रभावं अस्ति I मलयलभाषा संस्कृतेन विविधानि पदानि अलभन् अस्ति I अतः तयोहो भाषायां मध्ये औपम्यं अस्ति I मलयIलभाषां ,संस्कृतभाषायां च मध्ये एकः प्रबलभन्धं अस्ति I उदाहरणं : विविधानि वर्णानि पदानि , व्याकरण शास्त्राणि इत्यादि I


मलयलभाषा सम्स्क्रुतशब्दकोशे कश्चितापि पदानि उपयोगं कर्तुं अर्हन्ति I संस्कृत-तमिल्भाषाय पुत्री मलयलभाषा I अतः संस्कृतभाषायां कश्चितपि पदं मलयIले उपयोगं कर्तुं शक्यन्ते I मलयाले असंस्कृतिकपदानि न सन्ति I - काम, भाव, शरीरं, जीव इत्यादि I  परशुरामक्षेत्रे सर्वे जनाः संस्कृतं , मलायालं इति चिन्तित्वा वार्तालापं कुर्वन्ति I ८० % मलयालपदानि संस्कृते उद्पादयन्ति I व्याकरणम्- उदाहरणेना : समासं , संधि , अलान्कIरं , वृत्तं , इत्यादि संस्कृतभाषायां जात I


खाद्यपदार्थ :

जीरकं, शर्करा , चुक्कु ( शुष्कं), आहारं , मधुरं, पायसं, कदली, कटुक ( कटुका), संभारंI

भाव :

बोधं, संतोषं, संकटं, स्नेहं, इष्टं, प्रेमं, देष्यं (द्वेष्यं), कोपं, विस्मयं, संशयं, भयं, बुद्धि, धैर्यं, आलोचन, चिन्ता, वेदना, दया, दाक्षिण्यं, अभिमानं, तृप्ति, दुखं, आत्माव् I

रोग :

कुष्ठं, जलदोषं, क्षयं, ज्वरं I

संबन्धाः :

अनियन ( अनुजः), एटा (ज्येष्ठ), सहोदरि, सहोदरन्, बन्धु, कुटुम्बं, दम्पती, गर्भं, परिवारं I

धर्मं :

ख्रीष्टीय मतं- कर्तावु, दैवपितावु, पुत्रन्, परिशुद्धात्माव्, देवालयं, ज्ञानस्नानं, वेदपुस्तकं,  वैदिकन, कन्यIमेरी, कन्यIस्त्री, स्वर्गरार्ज्यं I

मौसुल धर्मः - प्रवIचकन, बलिपेरुन्नIल् I

साम्यवाद :

सखIव्, समरं, रक्तसाक्षि, मूलधनं I

सांवादिक प्रवचनम्

मलयIलभाषे संस्कृतभाषIयं प्रभावं तत् भाषां सुन्दरं करोति I


भरतनाट्यम मार्गं -

अप्सरा
देशः भारतीय
विषयाः नृत्यं
प्रकारः भारतनाट्यम्


Bharata Natyam Performance DS

भरतनातम्, एकः भक्तिपूर्णः आध्यात्मिकनृत्यशैली च, दक्षिणभारते तमिलनाडुस्य हिन्दुमन्दिरयोः अस्य उत्पत्तिः अस्ति।

यद्यपि पूर्व २,००० वर्षेषु भरतनातमस्य रेखीयप्रगतेः अल्पं प्रमाणम् अस्ति उत्पत्ति।

.भरतनाटमस्य सैद्धान्तिकरूपरेखा 'सदिर' इति उच्यते । मुद्दे विश्वासः अस्ति यत् ऋषिभरतेन संस्कृते नत्यशास्ट्रा (2BC-2AD) इत्यस्मिन् नृत्यशैल्यां अभिलेखं कृतम्।

भारतनातम् नृत्यशैली मुख्यतया देवदैसिस (नृत्यः ये स्वजीवनं प्रभुं सेवकानां सेवकानां रूपेण सेवकानां रूपेण सेवां कर्तुं समर्पितवन्तः) 300 बीसीई. (300 CE).

रुक्मिणी देवी अरुण्डले ब्रिटिश-उपनिवेश-शासनस्य आक्रमणकारिणः देवदसी-प्रथां अपमानजनकरूपेण दृष्टवन्तः अतः १९१० तमे वर्षे ब्रिटिश-साम्राज्यस्य मद्रास्-राष्ट्रपतिः आधिकारिकतया हिन्दु-मन्दिरस्य अन्तः नृत्यं करोति स्म शास्त्रीय कलाकार, भरतनाटियाम नृत्य रूप को पुनः थाओसोफिस्ट और नृत्यनिर्देशक रुक्मिणी देवी अरुण्डले I

परम्परागत भरतनाट्यम प्रदर्शन आठ अनुक्रम (मार्गैम) में विभाजित किया जाता है। एते

पुशपञ्जलिः नृत्यस्य प्रथमः क्रमः आदरस्य प्रतीकः च । अस्मिन् नृत्ये कलाकारः हिन्दुदेवताः, स्वामी, प्रेक्षकाः च पुष्पाणि, नमस्कारं च प्रस्तुतं करोति।

अलरिप्पु इदं संगीतं विना एकं पूर्व-वार्म-अप-नृत्यं भवति, नर्तकीं स्वशक्तिं मुक्तं कर्तुं शक्नोति तथा च विक्षेपान् परिहरन् चलितुं शक्नोति तथा च एकचित्त-अवधानेन सह।

जतिस्वरम् अस्मिन् खण्डे, चालाः अधिकाधिकं जटिलाः भवन्ति। यद्यपि अद्यापि किमपि सन्देशं न प्रसारयति तथापि नर्तकाः अत्यन्तं कुशलाः प्रशिक्षिताः च आसनानि निष्पादयन्ति ।

शबदम प्रदर्शनस्य अस्मिन् भागे एकल-नर्तकी, स्वर-दलः, संगीत-दलः च विविध-भावेषु शब्दैः अर्थैः च संक्षिप्त-रचनानि प्रददति।

वर्नम-इत्यनेन दीर्घतमः खण्डः अस्ति यः सामान्यतया ४५ मिनिट्-तः एकघण्टापर्यन्तं भवति। तत् कार्यप्रदर्शनस्य मूलक्रमः अस्ति यत्र नर्तकः आध्यात्मिकसन्दर्भे सौन्दर्यं तेजश्च चित्रयन् जटिलं चालनं करोति।

पडम अयं क्रमः अभियानस्य विषये केन्द्रितः अस्ति, यत्र आध्यात्मिकसन्देशः अथवा भक्तिः धार्मिकप्रार्थना व्यक्ता अस्ति।

तिल्लन इदं न्त्टा-नगरस्य भागः अस्ति यत् जाति-सदृश-मुद्राभिः सह सुन्दर-चरणं संयोजयति। अयं खण्डः प्रायः द्रुतगति-ताडने समाप्तः भवति यत् प्रेक्षकान् आकर्षयति ।

श्लोकम वा मङ्गलाम वा एषः क्रमस्य सप्तमः अन्तिमः च खण्डः अस्ति यः श्लोकः वा मङ्गलामः वा भवितुम् अर्हति । कक्षे सर्वेषां कृते कलाकाराः आशीर्वादं इच्छन्ति।

Bharatnatym Mudra (28)

हस्त विनियोगह - मुर्ध्राः. 1. पाटक

2. त्रिपातक

3. मयुरा

Bharatnatym Mudra (29)

4. अर्धचन्द्र

5. अल्पद्मा

6. त्रिशूल

7. अरला

8. अञ्जलि

९. कपोटा

१०. शब्दावली

11. स्वस्तिक

12. पुष्पपूतः

13. उत्सङ्गः