सदस्यः:Arundhathi P S/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
File:The Treasury, Dec 05.JPG

वित्तकोषः एका धनसंस्थ . इदं धन निक्षेप स्वीकारं कृत्वा जनानां ऋणं ददाति इमा संस्था ऋणं प्रत्यक्ष या परोक्ष रूपेण ददाति . तस्य अति आवश्यकता कारणेन धनकोषा: अधिकारारूढेभ्यः अतीव नियन्त्रितम् . धनागाराः चतुर्दशतमे शतके संपद्भरित रेनैस्सन्चे इटली

देशस्य  नगरेषु  प्रारम्भिताः . तदनन्तरे  निक्षेपं तथा रुण प्रदानं इति कल्पना उद्भविता . 

धनकोशस्य इतिहासे अनेका वंशाः शासनं कृतवन्तः . तेषां मेदिसिस , फ़ुग्गेर्स् , वेल्सेर्स , बेरेन्बेर्ग्स , रोथ्स्चिल्द्स प्रमुखाः वंशः सन्ति . बन्चा मोन्ते देइ पस्चि डी सिएन नामकः धनागारः अत्यन्त पुरातनः अस्ति . धनागाराः ग्राहकानाम् बहुविध सेवानि ददाति . भारत देशे बहुसन्ख्यायां धनागाराः सन्ति . तेषु ष्टेट् ब्यान्क ओफ़् इण्डिय , सिण्डिकेट् ब्यान्क , कोर्पोरेषन् ब्यान्क , विजया ब्यान्क ,कर्णाटक ब्यान्क , केनर ब्यान्क , ब्यान्क ओफ़् बरोड , ब्यान्क ओफ़् इण्डिया , इण्डियन ब्यान्क , इण्डियन ओवेर्सेअस् ब्यान्क , बहूनि सहकारी ब्यान्क इत्यादि प्रमुखाः धनागाराः सन्ति . धनागारस्य प्रमुखाः कार्याः :

१. निक्षेपस्य संग्रहः २. इदं धनं रुण रूपेण विनियोगः ३. ए टि एम द्वारा निक्षेपस्य पुनर्प्राप्तिः . ४. पास पुस्तकस्य द्वारा खातेदारस्य संचय निक्षेप विवरं लभ्यने ५.इदानिम् ते आधुनिक अन्तर्जाल ब्यान्किन्ग सौलभ्ये ओन्लिने रूपेण ददाति ६.अधुना ब्यान्क मूलके ओन्ल्य्न् वेतन प्रदानं भवति . ७.अप्राप्तानं च खाता प्रारंभितुं अवकाशः अस्ति

धनागारे बहुविध मेखाः सन्ति . ताः -

 संचय निक्षेप खाता ,
 धार खाता ,
 पुनरवर्तक खाता ,
 ध्रुव निक्षेप खाता प्रमुखाः .

धनागाराः देशस्य आर्थिक अभिवृद्ध्यां प्रमुखं पात्रं निर्वहन्ति . [१]

  1. https://en.wikipedia.org/wiki/Bank