सदस्यः:Chinmayi Bhoopalam/प्रयोगपृष्ठम्/Banking

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
New Commonwealth Bank - Inside; Customer service counter

शुल्काध्यक्षः शुल्कशालां ध्वजम् च प्राड्मुखमुतथ्ड्मुखं वा महाद्वाराभ्याशॅ निवेशयेत् । शुल्काथयिनशचात्वारः प वा साथापयातान् वनिजो लिखेयुः, के कुतस्त्या: कियत्पण्याः क्च चाभि मुद्र वा कृता ईति। अमुद्राणामत्ययो थ्येव्दिगुणः। कूटमुद्राणां शुल्काष्टगुणॅ थ्ण्डः । भित्रमुद्राणां अत्ययो घटिकास्थाने स्थानम् । राजमुद्रापरिवर्तने नामकृते वा सपाथ्पणिक वहनम् थपयेत् । ध्वजमूलोपस्थितस्य प्रहाणमघ्र च वैथ्हेकाः पण्स्य ब्रूय - एतत् प्रमाणमघे ण पण्यं इथं कः क्रेता, इति। त्रिरुध्थेषितमथिंभ्यो ध्यात् । क्रेतुसंघषे मुल्यवृध्यः सशुल्का कोशं गचचेत् । शुल्कभयात् पण्यप्रमाणं मूल्यं वा हीनं ब्रुवतः तथतिरिक्तं हरेत् । शुल्कं अष्टगुणं वा थ्घात् । तथ्वे निविष्टपण्यस्य भाण्डास्य हीनप्रतिवणेके नाघ्रापकष्राणे सारभाण्डस्य फल्गुभाण्डेन प्रतिचचाथ्ने। च कुय्रात्। प्रतिक्रेतृभयाद्वा पण्यमुल्याथ्पुरि मुल्यं वध्रयतो मुल्यव्रध्ष्टि राजा हरेत्, द्विगुणं वा शुल्कं कुय्रात्। तथ्वेष्टगुणमध्य स्याचचाथ्यतः ।

तस्माद्विक्रयः पण्यानां धतो मितो गणितो वा काय्र तक्र् फल्गुभाण्डानामानुग्राहिकणां च । ध्वजमुलमतिक्रान्तानां चाक्रतशुल्कानां शुल्काथ्टगुणो थ्ण्डः । पथिकोत्पथिकास्तद्विघुः । वेवहिकमन्वायनमोपायनिकं यजक्रत्यप्रसवनेमित्किकं थेवेज्यचोलोपनयनगोथनव्रतथि णाथिषु क्रियाविशेषेषु भाण्डमुचचुल्कं गचचेत्। अन्यथावाथ्निः स्तेयथ्ण्डः। क्रतशुल्केनातिशुल्कं निवारहयतो द्वितीयमेकमुद्रया भित्वा पण्यटुमपहरतो वॅथेहकस्य तचचा थ्ण्डः । शुल्कस्थानाथ्गोमयपलालं प्रमणं क्रत्वपहरतः उतमः साहसथ्ण्डः । शस्त्रवम्रकवचालोहरथरन्यपशूनां अन्यतमं अनिव्रा ह्यिं निव्राहयनतो यथा -वघुषितो थ्ण्डः पण्यनाश शच । तेषामन्यतमस्यानयने बहिरेवोचचुल्को विक्रयः । अन्तपालः सपाथ्पणिकां वतरनी ग्र्हणीयात्पण्यवहनस्य, पणिकामेकखुरस्य, पशूनामध्रपणिकां , पाथ्किम्, असंभारस्य माषिकाम् । नष्टापह्रतं च प्रतिविथ्ध्यात् । वेथेश्यं साथ्र क्रतसारफल्गुभाण्डविचायनमभिज्नं मुद्रां च थ्त्वा प्रेषयेत अध्य स्य । वेथेहकव्यज्जनो वा साथ्रप्रमाणं राज्नः प्रेषयेत् । तेन प्ररथेशेन राजा शुल्काध्य स्य साथ्रप्रमणां उपथिशेत् सव्रज्नत्वख्यापनाथ्रम् । ततः साथ्रमध्य अभिगम्य ब्रूयात् - इथं अमुष्यामुष्य च सारभाण्डं फल्गुभाण्डं च, न निगूहितव्यम् ,एष राज्नः प्रभावः इति । निगूहतः फल्गुभाण्डं शुल्काष्टगुणो थ्ण्डः, सारभाण्डं सव्रापहारः ।

राष्ट्रपीडाकरं भाण्डमुचिचघाथ्फमलं च यत्।

महोपाकारहमुचचुल्कं कुय्राथ्बीजं च थुल्रभम्॥

Reserve Bank of India

https://en.wikipedia.org/wiki/Bank

https://www.investopedia.com/articles/07/banking.asp