सदस्यः:Chopperla sanjana/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हिन्दीभाषा[सम्पादयतु]

हिन्दी- भारत राष्ट्भाषा[सम्पादयतु]

हिन्दीभाषा सन्विाधानिकरुपेण भारतस्य प्रथमा राजभाषा विद्यते [१] | भारते अत्यधिकै: जनै: भाष्यमाणा अवगम्यमाना च भाषा विद्यते | उतरभारते अस्या: उपयोग: अधिक: | भारते अन्येषु  देशेषु च विद्यमाना: हिन्दिभाषाभाषिण: ६० कोटय्धिकाः सन्ति | एते हिन्दीभाषया संभाषन्ते, पठन्ति, लिखन्ति च | हिन्दीभाषा राष्ट्भाषा, राजभाषा, संपर्कभाषा, जनभाषा इत्यदिनि सोपानानि आरुहा विश्र्वभाषास्थानस्य अलड्.करणे अग्रेसरा वतत[२] | भाषाविकासक्षेत्रे कृतपरिश्रमवतां भाषाविज्ञानिनां भविष्यवाणी हिन्दीभाषाप्रेमिणां सन्तोषदायिका अस्ति |

हिन्दी- प्रमुख भाषा[सम्पादयतु]

ते वदन्ति यत् विश्वस्तरे अनतराष्ट्रियमहत्वम् आन्पुवत्सु भाषासु हिन्दी प्रमुख अस्ति इति | हिन्दीशब्दस्य मूलं संस्कृतस्य सिन्धुशब्द: इति मन्यते | सिन्धुइत्येष: शब्द: सिन्धुनदीं परितः विद्यामानं भूमिं च निर्शदिति | अयं सिन्धुशब्दः इरानीया भारतस्य मुखे "हिन्दु" इति जातम् | ततः हिन्दी, हिन्द इति जातम् | इरानीभाषायाः "ईक"प्रत्ययस्य योजनेन हिन्दीक इति जातम् | युनानीशब्दस्य इन्दिक शब्दस्य आन्ग्लशब्द: इण्डिया इति जातं |

हिन्दीभाषा च अन्यत् भाषाः[सम्पादयतु]
भारतवर्षीय हिन्दी भाषण प्रदेशो

हिन्दीभाषा हिन्द-युरोपीयभाषापरिवारे अन्तर्भवति | इयं हिन्द-इरानीशाखायाः हिन्द-आर्य-उपशकयं वर्गीकृता अस्ति | हिन्द-आर्यभाषा: संस्कृतभाषोत्पन्न सन्ति | उर्दु, कश्मीरी, बेन्गली, उडिया, पुञ्जबी, रोमानी, मराठी, नेपाली इत्यादय: भाषा: हिन्द-आर्यभाषा: सन्ति | अपभ्रर्शस्य समाप्तेः अनन्तरम् आधुनिकभाषाणां जन्मकालः सड्.क्रान्तिकालः इति निर्देष्टु शक्य |

समापत्ति[सम्पादयतु]

हिन्दीभाषायाः स्वरुपं शौरसेनी-अर्धमार्गधीभाषयोः अपभ्रशाात् विकसितमस्ति [३]| १० शतके अस्याः भाषायाः स्वतन्त्रास्तित्वं दृश्यते | तथा हि हिन्दी प्रमुख अस्ति इति |

  1. https://en.wikipedia.org/wiki/Hindi
  2. https://en.wikipedia.org/wiki/Languages_with_official_status_in_India
  3. https://play.google.com/store/apps/details?id=prasad.elexpras.sanskritessays