सदस्यः:Dhruvi1831392/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मुम्बई भारतस्य महाराष्ट्रप्रान्तस्य राजधानी अस्ति। एतद् नगरं भरतदेशस्य विशालं नगरम्। भारते लोकसंख्यया प्रथमं, पृथिव्यां द्वितीयं च एतन्नगरं वर्तते। भारतस्य पश्चिमे समुद्रतटे एतद् नगरं स्थितम्। मुम्बई न केवलं महाराष्ट्रराज्यस्य राजधानी, अपि तु भारतदेशस्य वित्तीयमनोरंजनस्य राजधानी अपि वर्तते। मुंबई नगर होली, दिवाली, ओनम, जन्माष्टमी, गणेश चतुर्थी, प्रतिरूप अनेक उत्सावहा: प्रतितिष्ठा| तत्र नगरस्थ अनेक भाषा: अपी वदन्ति| तस्य नागरिक भाषा मराठी अस्ति| मुंबई नगरे अनेक प्रकृतिस्थलानि सन्ति- मरीन ड्राइव, जुहू चौपाटी, कोलाबा, आदि|