सदस्यः:Ganga PS/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतस्य राजनीतिः

        सामूह्य शास्त्र विषयेषु सुप्रधानम् भवति राष्ट्र मीमांस अथवा नीतिविद्या। एतत्  विषयम् राष्ट्रस्य अथवा राष्ट्रशासनस्य पठनम् भवति इति चिन्तयति सामन्यजनाः । किन्तु यत् अधिकार विनियोगस्य, राज्यतन्त्र विश्लेषणस्य,स्ंघर्षनिवारणस्य च शास्त्रम् भवति । जनाः न्यायशास्त्राणि, न्यायसाधना इत्यादयः  पठन्ति । समाजे सर्वम् अधिकार केन्द्रीकृतम् भवति । अत्ः अयम् विषयः प्राधान्यम् अर्हति । कुटुम्बात् प्रारभ्य अस्मिन् भूगोलस्य स्पन्दनम् अपि अधिकारात् उत्वहन्ति । एततधिकारस्य प्रभवस्थानम् भवति नीतिविद्यायः पाट्यविषयम् ।        
          विश्वे प्रसिद्धे जनतन्त्रयुतः भारतगणराज्यस्य राजनीतिः अत्यन्तम् कौतुकवत् भवति । अस्मिन् लोकतन्त्रीय संविधाने परमाधिकारः जनानाम् समीपे वर्तते। भारतीय राजनीतिः केवलं १९४७ तमे वर्षे प्रारभत । वेदकालात् एव भारतेन सार्वलौकिक नेतृत्वस्य अलंकारम् कृतम् । भारते बहवः राजनैतिक गणाः जनानाम् तात्पर्याणाम् संरक्षणाय परिश्रमम् करोति । तेषाम् एकम् भवति भारतीयजनतापक्षः। अस्मिन् जगणाट् एव अस्माकम् प्रधानमन्त्रि नरेन्द्र मोदी महोदयः आगतम् । द्विविधाः भवति -देशीय गणानि प्रादेशिक गणानि च। भारत राजनीत्याः अविभाज्य घटकम् भवति  जनप्रतिनिधीनाम् निर्वाचनम् । भारतीय निर्वाचन प्रक्रिया एकम् अद्वितीय अनुभवम् भवति। अतः तत् विश्वप्रसिद्धम् च अस्ति । भारतस्य संविधानद्वारा संस्थापितमासीत् भारतसर्वकारस्य केन्द्रीयशासनं । सर्वकारस्यास्य तु तिस्रः शाखाः: कार्यकारिणी, विधायिका न्यायपालिका च। कार्यकारिणीशाखायाः प्रमुखस्तु राष्ट्रपतिः।                                                                                        References : 1.https://en.m.wikipedia.org/wiki/Politics_of_India                                                                                                    2.https://www.affairscloud.com/political-parties-national-and-state-and-their-current-leaders/.

Aswathy Anil & Ganga PS