सदस्यः:Gaurav natesh 1810177/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


स्वपरिचयः[सम्पादयतु]

मम नाम गौरव नतेषः। मम जन्मं षड्विंशतिः दिनाङ्के फाल्गुण मासे २००० वर्षे अभवत्। अहं मण्ड्य नगरे जन्मं प्राप्तवान्। अहं अष्टादष वर्षे अस्मि। अहं बेङगलूरु नगरस्य गिरिनगरे वसामि। अहं शाखाहारी अस्मि। मम कुटुम्बं मध्ये चत्वारि जनाः सन्ति। ते - अहं,मम माता,मम पिता,मम अग्रज। मम पितुः नाम नटेशः अस्ति। सः वित्तकोशे कार्यं करोति। सः बि.एस्.सि पठितवान्। मम मातुः नाम आर्ती अस्ति। सा गृहिणी अस्ति। सा अपि बि.एस्.सि पठितवान्। मम अग्रजस्य नाम गन्ध्रवः अस्ति। सः एकः योग षिक्षकः अस्ति। अस्माकं संसारः आनन्ददायकः संसारः अस्ति।

विध्याभ्यासः[सम्पादयतु]

अहं प्रथम बिकाम् क्रईस्ट् विश्वदिद्यालये पटन् अस्मि। अहं मम आरम्बिक शिक्षकम आचार्यः पाठशालायां समापितवान्। दशम कक्षे अहं अशीतिः प्रतिशत प्राप्तवान्। तदनन्तरं दीक्ष मध्ये प्रथम,द्वितीय पि.यू.सि समापितवान्। पि.यू.सि मध्ये अहं वाणिज्यं स्वीकृतवान्। प्रथम पि.यू.सि मध्ये अहं सप्तनवतिः प्रतिशत प्राप्तवान्। द्वितीय पि.यू.सि मध्ये अहं पञ्चनवतिः प्रतिशत प्राप्तवान्। मम तु वाणिज्य विभागे महति आसक्ति अस्ति। अहं अग्रे वाणिज्य क्षेत्रे एव साधयितुम् इच्छामि। अहं न केवलं धनं सम्पादयितुम् इच्छामि अपि देशस्य कार्यं कर्तुम् इच्छामि। अहं मम देशं मातृ स्वरूवत् पश्यामि,पूज्यामि च। अहं अग्रे देशस्य एकस्य विद्यानयस्य आरम्भं करोमि। निशु रूपेन विद्यालयं चालयामि। न केवल शिक्षणं अपि तु वसति, भोजनादि व्यवस्थाम् अपि करोमि। एतत् एव मम लक्ष्यम् अस्ति। एतदर्थं एव मम जीवनम् अस्ति। अहं एकः उत्तमः इति वक्तुम् इच्छामि। किमर्थं इत्युक्ते अहम् अन्येभ्यः अपकारम् न करोमि। सर्वदा उपकारम् एव कर्तुम् इच्छामि। " धर्मो रक्षति रक्षित:" इति अस्यां सूक्त्यां मम अचलः विश्वसः अस्ति।

हव्यासानि[सम्पादयतु]

मम बाल्यं अतीव सुन्दरं आसीत्। मम प्रिय क्रीडा क्रिकेट् अस्ति। मम रुचिः क्रीडा,पथनं,गायनं,खादनं,लेखनं, इत्यादिनाम् अस्ति। पुराणेषु मम अधिकः रुचिः अस्ति। तेषु रामायणं अति प्रियं अपि तु तस्मिन् ग्रन्थे मम विशेषण अभिरुचिः अस्ति। एतस्मिन् ग्रन्थे दषरथ महारजः,स्री रामः,सीता माते,लक्ष्मणः,भरथः,हनुमन्तः,जटायुः,सुग्रीवः,अङ्गदः,विभीषणः,गरुडः, च मम प्रिय पात्राः अस्ति । अहं प्रतिदिनं सार्ध षड्वादने उत्तिष्ठामि। तत अहं दन्तमार्जनं स्नानं च करोमि। अनन्तरं प्रार्थनं करोमि।अनन्तरं दुग्धं पीत्वा अल्पाहारं करोमि। अष्टवादने विश्वविद्यालयं गच्छामि। तत्र विविधान् विषयान् पठामि। तत्पश्चात् एकवादने भोजनं करोमि। पुनः कक्षां गत्वा पाठान् पठामि। सायं गत्वा एक घंट निद्राम् क्रोमि। शयनान्तरं एका घन्टा योगासनं करोमि। अनन्तरं अहं सायं प्रार्थना करोमि। तत्पश्चात् अहं पुस्तकं पठामि। सार्ध नववादने रात्रि भोजनं करोमि। दशवादननः सार्धदशवादनपर्यन्तं अहं दूरदर्शनं पश्यामि। एकादशवादने अहं शयनं करोमि।