सदस्यसम्भाषणम्:Gaurav natesh 1810177/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आचारः परमो धर्मः

आचारस्य लक्षणम् - सतां सज्जनानाम् आचारः सदाचारः इत्युच्यते। येन प्रकारेण सज्जनाः संसारे, परिवारे,अन्यै जनैः सह आचारन्ति व्यवहारं कुर्वन्ति वा,स एव आचारः सदाचारो भवति। सदाचारो सर्वषामेव सद्गुणानां समावेशोsभीष्यते। देशस्य राष्ट्रस्य समाजस्य च उन्नत्यै सच्चरित्रस्य महत्यावश्यकता वर्तते। चरित्रमेव जीवनं शासयति। तत्र च प्रधान्येन जितेन्द्रित्वं सयमो दमो वागादिनिग्रहः सत्य-अहिंसा-ब्रम्हचर्यसेवनं सत्कर्म-प्रव्रुत्तिर्दुरित-निव्रुत्तिश्च प्रशस्यते। मनुष्यस्य जीवने धर्मस्य महत् महत्वं विध्यते। पुरुषस्य उत्कर्षः अपकर्षः वा धर्मेण एव जायते। भगवान् बुद्धेन निर्दिश्यते यद् यः धर्मं धार्यते,ब्राह्मचर्यम् उपास्ते, इन्द्रियाणि संयच्छते स सदाचारवान् इति। सदाचारि पुरुषः स्वकीयानीन्द्रियाणि वशीकृत्य सर्वै सह शिष्टतापूर्वकमाचरति। सः सत्यं वदति, परञ्च अप्रियं सत्यं न वदति। नित्यमेव मातापितरौ उत्थाय अभिवादयति, गुरुजनानां श्रेष्ठजनानां च आदरं करोति। सरर्वेषां प्राणिनामुपकारं करिति। सत्यकर्माणि प्रवृत्तो भवति,असत्कर्मेभ्यश्र्च निपृत्तो भवति। परदारेषु मातृवद् व्यवहारं करोति। कन्यां सदाचारी पण्डितः धार्मिकश्च भवति। रक्षितः धर्मः मनुष्यं रक्षति अरक्षितश्च धर्मः मानवं हन्ति अत एव मनुः कथयति- धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः। द्विविधः खलु धर्मः-प्रवृत्तिलक्षणश्च निवृत्तिलक्षणश्च,उभयोरपि मूलं सदाचारः अस्ति,अतएव आचारः प्रभवो धर्मः इति शास्त्रैः कथितम्। अचारलक्षणविषये मनुः कथयति-आचारलक्षणो धर्मः सन्तश्चरिलक्षणा। साधूनाञ्च याथावृत्तम्,एतदाचालक्षणम्॥ आचारः परमो धर्मः श्रुतत्युक्तः स्मार्त एव च। तस्मादस्मिन् सदायुक्तो नित्यं स्यादात्मवान् द्विजः॥ आचाराद् विच्युतो विप्रो न वेदफलमश्नुते। आचारेण तु संयुक्तः सम्यूर्णफलभाग् भवेत्॥ सतां सज्जनानाम् आचारः सद्व्यवहारः चरितं वा सदाचारः भवति। अस्यैव पर्यायः आचारः,वृत्तं चरित्रं वा अस्ति। विष्णुपुराणे सदाचारस्य लक्षणमिदं कथितम्-साधवः क्षिणदोषाश्च सच्छब्दः साधुवाचकः। तेषामाचरणं यत्तु सदाचारः स उच्यते॥ आचारस्य महत्त्वम्- अस्माकं शास्त्रेषु 'आचारः परमो धर्मः' इति धोषणा कृता वर्तते। आचार एव सदाचार-शेक्षणेन,विनयसम्पादनेन,धृत्यादिगुणसंवधनेन,शारीरिक-मानसिक-बौद्धिक-उन्नतिप्रदानेन इदं जगत् बिभर्ति। अतएव सदाचार एव साक्षाद् धर्मः इति मनुना कथ्थते-वेदः समृतिः सदाचारः स्वस्य च प्रियमात्मनः। एतच्चतुर्विधं उप्राहुः साक्षात् धर्मस्य लक्षणम्॥ आचरेण सदाचारेण वा मनुष्यः दीर्घकालं यावत् यशोभगी भवितुं शक्यते। यतोहि शास्त्रेषु अपि आचारस्य उच्च स्थानं प्रतियादितम्। तत्र कथितम् अस्ति यत् सदाचारदेव धर्मो निस्सरति-आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते। आचारप्रभवो धर्मो धर्मादायुर्विवर्धते।