सदस्यः:Gauri SM/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारते बहुनि प्रसिद्धा: महिला: सन्ति। इन्दिरा गन्धि,सरोजिनी नाइडु एते सर्वे कतिचन प्रसिद्ध उदाहरणानि। तेषु एका महिला सवित्रीबाई फुले। सावित्रीबाई फुले ३ जनवरि १८३१ च जनितवती। सा एका समाजसेविका लेखिका च आसीत्। सावित्रीबाई फुले पूर्वम् पुनानगरे महिलायाम् अध्यापिका आसीत्। एषा भारतदेशे प्रथमा अध्यापिका आसीत्, स्त्रीणां कृते विद्यालयम् आरब्धवती। तस्याः कुटुम्बं कृषिकराणां आसन्। तस्या: माता लक्ष्मी पिता खन्डोजी नेवेषे पाटिल् च आस्ताम्। सावित्रीबाई फुले दलितानाम् उद्धारार्थम् बहुनि कार्याणि सर्वदा कुर्वती आसीत्। सा एका बालवधू च आसीत्। यदा एषा दषवर्षिया आसीत् तदा ज्योतिराव् फुले इति नाम्ना त्रयोदषवर्षिय बालकेन सह विवाह: अभवत्। पति ज्योतिराव् एव पत्नी सावित्र्यै बाल्यावस्थायाम् एव सम्यक् रीत्या विद्याध्यनम् कृतवान्। यदा ज्योतिराव् महोदय: भिडे वाडे शालाम् आरम्भम् अकरोत्, तदा सावित्रीबाई तत्र प्रथमा शिक्षिका आसीत्। एथौ दम्पत्यौ जनानाम् शिक्षणार्थम् आजीवनपर्यन्तम् प्रयत्न: कुरुत: स्म। एतयो: शिशव: न आसन्। अत: तयो: यश्वन्त नाम्ना दत्तपुत्र: आसीत्। एतौ दम्पत्यौ बालविवाह: वरदक्षिणा विषये च विरुद्धौ आस्थाम्। अनन्तरम् एतौ मिलित्वा 'सत्य शोधक समाज' इति समाजस्य प्रारम्भम् कृतवन्तौ। सावित्रीबाई दलितानाम् कृते माता एव आसीत्। सा सर्वदा दलितानाम् कृते आहारम् वस्त्रम् च ददाति स्म। सावित्रिबाई फूले 'बाल्यहत्य प्रतिबन्धक गृह' इति सम्स्थानम् अपि आरम्भम् अकरोत्। सा गर्भवति महिलानाम् एकम् केन्द्रम् उद्घाटयति स्म। सा भारते आङ्ग्लजनानाम् काले महिलेभ्य:समानतायै प्रतियुद्धम् अकरोत्। एषा बहुनि काव्यानि मराठि आङ्लभाषायाम् च रचितवती। तेषु 'कव्यफुले' इति कव्यम् सुप्रसिद्धम् अस्ति। सा १८९७ वर्षे मृत्युं प्राप्तवती। सा 'ज्ञानज्योति क्रान्तिज्योति सवित्रीबाई फूले' इति नाम्ना प्रसिद्धम् अस्ति। सा आधुनिक समये अपि महिलाभि: प्रेरणा मूर्ति: अस्ति। सावित्रीबाई फुले पुने विश्वविद्यालय: इति तस्याः सम्माने स्थापितः अस्ति।

References :

1. Mariam Dhawale. "AIDWA Observes Savitribai Phule Birth Anniversary". Retrieved 3 July 2017
2.  Agnihotri, Sanjana (3 January 2017). "Who is Savitribai Phule? What did she do for womens rights in India?". India Today. Retrieved 4 July 2017.


Done by: Gauri Mullerpattan(1631380) and Srishti. M (1631383)