सदस्यः:Harini venkatramanan1810482

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

करदयन् नोम्बु[सम्पादयतु]

Lordess Gowri
करदयन् नोम्बु

परिचय:[सम्पादयतु]

करदयन् नोम्बु अथवा सावित्री व्रतम् इति तमिलुनाडुप्रान्तस्य धामिर्कउत्स्वः वर्तते। अस्मिन् उत्सवे महिलाः पत्युः आयुरागेग्य वर्धनार्थम् प्रार्थनां कुर्वन्ति। एषः उत्स्वः मसि मासन्ते, पङ्गुणि मासारम्भे आचर्यते।उत्सवेस्मिन् निराहारस्य कारणामिदमास्ति यत् सावित्री पत्युः जीवरक्शणार्थम् निराहारतया यमम् उद्धिरच तपः आचरितवति। अतः महिलाः तासां पत्युःआयुरारोग्य वर्धनार्थम।

वर्णना[सम्पादयतु]

करदयन् नोम्बु दिने उपवासस्य तथा व्रताचरणस्य बहु प्रामुख्यम् वर्तते। महिलाः तद्दिने प्रातशरभ्य उपवासमाचरन्ति।तद्दिनस्य पूजायाःसमाप्त्यनन्तरम् उपवासस्यापि समाप्तिः भवति। महिलाः नवनीतमिश्रित करडाई विशेषखाध्यसेवनद्वारा तद्दिनस्य व्रताचरणम् समापयन्ति। मध्याह्नानन्तरं तेषाम् इच्छानुसारम् उपवासम् समापयितुम् शानुवन्ति।करदयन नोम्बु उत्सवे महिलाः विशेष नैैवेध्यम् सिद्धम् कुर्वन्ति। तस्य नाम "करदाइ नोम्बु अडाइ"। एतस्य एका पौराणिककया वर्तते।

परिणाम[सम्पादयतु]

सावित्री विशेषखाध्यम् सज्जीक्रुत्य नवनीतेन सह यमाय दक्तवान्। महिलाः एतद्दिने गौरीदेव्याः पूजाम् क्रुत्व करदयन नोम्बु नैवेध्यम् समर्पयन्ति।नैवेध्यप्रदान काले विशेष म वोच्चारणमपि कुर्वन्ति।एतस्मिन् उत्सवे महिलाः पीतवर्णस्य तन्तुम् धारयन्ति।पत्युः आयुयारीारोग्य वर्धनार्थम् एतदाचरन्ति। एतस्मिन् उत्सवे महिलाः पितवर्णस्य तन्तुम् धारयन्ति।तस्य नाम करदाइ नोम्बु सरदु।उत्सवस्य सम्दभै महिलाः कोलम् उपयुज्य नासाम् ग्रुहाणि अलङ्कुर्वन्ति।

निर्देश[सम्पादयतु]

^https://www.prokerala.com/festivals/karadaiyan-nombu.html

^https://www.subbuskitchen.com/karadayan-nonbu/

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Harini_venkatramanan1810482&oldid=471275" इत्यस्माद् प्रतिप्राप्तम्