सदस्यः:Harini venkatramanan1810482/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


— Wikipedian —
Harini
जन्म हरिणी
28th दिसंबर्
तमिल् नाडु
राष्ट्रियत्वम् इन्दियन्
देशः इन्डिया
निवासः बेन्गलुरु
भाषा तमिल्
विद्या उद्योगः च
महाविद्यालयः क्रैसट्
रुचयः, इष्टत्मानि, विश्वासः
धर्मः हिन्दु

स्वपरिचयम्-[सम्पादयतु]

मम नाम हरिणी। अहम् डिसेम्बर् मासस्य अष्टविंशति दिनाङेक् तमिल्नाडु नगरे जातवती। मम पितुः नाम वेन्कटरमनन्। मम माता ललिता वेन्कटरमनन्। मम पिता हिन्दुस्तान् युनिलिवर् कार्यालये कार्यं करोति। मम माता गृहिणी अस्ति।गृहस्य सर्व कार्यं मम माता करोति।मम पिता जन्मस्थानम् मुथरसनल्लुर्। मम माता जन्मस्थानम् तिरचि।मम प्रिय: प्राणि शौनकः।

विध्याभ्यासम्-[सम्पादयतु]

दशमकक्शया पर्यन्तम् अहम् सेंट् थामस् विध्यालये पठितवती। पदवीपूर्व शिक्शणं गोपालन् पदवीपूर्व महाविद्यालयतः प्राप्तवती। सम्पति अहं क्रैसट् विशविद्याले पदवीशिक्शणं पठन्ती अस्मि। मम अभिकचिः वाणिज्यशास्त्रे व्ययहारशारगे च अस्ति। अतः अहम् पदवीशिक्शणे वाणिज्यशास्त्रम् स्वीकृतवती। बाल्यादारभ्य पदवीपूर्व शिक्शण पर्यन्तं बहूनि मित्राणि अहम् सम्पादितवती। तथैव तैः सह मम आत्मीयः सम्बन्धः अपि वर्तते।मम प्रिय मित्राः अतुल्या,हर्षा,आधु,सिरि,रम्या,सिरिषा,मुस्कन्,सोउन्दर्या,विभा।मम प्रिय गुरुः शिल्पा माम्, इन्दु माम् ,दिपथि माम्।

अहम् दक्शिण भारतस्य उक्तरभारतस्य विविधप्रकाशन् खाद्यान् इच्छामि। कदाचित् मम मनः स्वादिष्टखाध्ये रमते।कदाचित् मम मनः स्वादिष्टखाध्ये कदाचित् स्वाथ्यरक्शणे उत्सुकं भवति कदाचित् स्वाथ्यरक्शणे उत्सुकं भवति। अहम् जिवने एका आदर्शाध्यापिका भवितुम् इच्छामि। तथैव सङीग्ते वा नृत्येव वा अभिनये वा साधनाम् कर्तुं सङ्कपं कृतवती।

हव्यास:-[सम्पादयतु]

सङ्गीतश्रावणं,चलच्चित्र दर्शनम्,पुस्तक पठनादिकं मम हव्यासाः। गणितशासत्रं मम प्रियः विषयः। केरलप्रदेशस्य कोल्लम् इति सथ्लं मम अत्यतं प्रियम्। अहम् अस्माकम् इतिहासस्य विषये अधिकम् ग्न्यातुम् इष्टवती।अहम् अाधिक्येन इतिहास सम्बध्दाः कथाः प​ठामि। तासु कृयासु महाभारतमति अन्यतमम्। मम प्रियः वर्णः पाटलः। मम प्रियम् द्विचक्रवाहनम् रायल् एनोफील्ड। अहम् फोर्ड कार् यानम् बहु इच्छामि।भारतेऽस्मिन् एकम् रामणीयं नगरम् नाम बेङ्गलूरु नगरम्।

अहम् आनन्दमनुभवामि यत् अहमपि बेङ्गलूरु नगरे वसामि। बेङ्गलूरु नगरे अत्यन्तम् रमणीयं स्थानम् एम्.जि.रोड्। वयम् सर्वे बाल्यस्नेहिताः प्रतिवर्षम् एम्.जि.रोड् प्रदेशे मिलामः। मम मातामही मम आदर्शप्राया स्फूर्तिदायिनी च वर्तते। तस्याः नाम नीलाम्बाल्। एतस्मिन् वृद्धे वयसि अपि तस्याः वात्सल्यम् आत्मविशवासः, जीवने उत्साहः, आत्मस्धैर्यम् स्पूर्तिदायकम् वर्तते। मम बान्धवाः सर्वदा माम् आशीर्वदन्ति यश​: आशयन्ति च​। ते सर्वदा मयि उत्साहम् पूरयन्ति।बाड्मिन्टन् क्रीडाम् अहम् बहु इच्छामि। भानुवासरे वयम् क्रीडाङ्गणं गला द्विघण्टापर्यन्तं क्रीडामः। एषः एकः उक्तमः व्यायामः इति भावयामि। यदाहम् विद्यालये पठन्ती आसम् धावनस्पर्धायाम् पारितोषकम् प्राप्तवति। सङ्गीतस्पर्धायाम् एतावति काले पञ्चपारितोष्वकान् स्वीकृतवति सर्वेषु विषयेषु उक्तमाङ्काः प्राप्ताः इति कारणतः प्रतिभा पुरस्कारः  अपि मया प्राप्तः। पूर्वमहम् अध्ययने मध्यमस्तशीया आसम्। क्रमेण पालकानाम्, गुरुणाम् उक्तम मार्गदर्शनेन प्रथमस्थानम् प्राप्तवति। भावि जीवनम् उत्साहेन आत्मस्यर्येण सह निर्वहामि। एतावति काले जीवने एकः पाठः मया अधितः। सः अस्ति-"जीवने यत्किमपि भवतु तत्सर्वम् अस्माकम् हिताय"। इति। एतत् विशवसिमि तथैव अनुसरती अस्मि।