सदस्यः:Manasa1810284/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अरुण जेटली

सांसद्
केन्द्रियवित्तमन्त्री
Assumed office
२६ मै २०१४
Prime Minister नरेन्द्र मोदी

अरुण जेटली (जन्म- २८ डिसेम्बर् १९५२, देहली) भारतस्य षोडशलोकसभायाः केन्द्रियमन्त्रिपरिषदि वित्तमन्त्री प्रतिरक्षामन्त्री च अस्ति । एषः भारतीयजनतापक्षस्य सदस्यः । अरुण जेटली महोदयः पूर्वमपि केन्द्रियमन्त्रित्वेन पदं अरूढवान् । अटल बिहारी वाजपेयीसर्वकारे एषः वाणिज्योद्योगमन्त्री, विधि-न्यायमन्त्रिरूपेण च कार्यम् अकरोत् (१९९८– २००४).

वैय्यक्तिकजीवनम्[सम्पादयतु]

अरुण जेटली महोदयस्य जन्म पञ्जाबी-हिन्दु-ब्राह्मणपरिवारे अभूत्

प्रशस्तिपुरस्काराः[सम्पादयतु]

बिसनेस् वीक् इति आङ्ग्लपत्रिकायाम् अजिमप्रेमजीमहोदयः अत्यन्तं परिश्रमी उद्यमपतिः इति प्रशंस्य लेखः प्रकटितः । क्रि.श.२००० तमे वर्षे विप्रोसमवायः अत्यन्तम् अभिवृद्धिशीलसंस्था इति परिगणिता । अतः मणिपालस्य अकादेमी उन्नतशिक्षणसंस्थया प्रेमजीमहोदयःवर्याय गौरवडाक्टरेट्-पुरस्कारः प्रदत्तः । क्रि.श.२००६ तमे वर्षे व्यावहारिकस्वप्नदृष्टा इति प्रशस्तिः राष्ट्रियौद्योगिकतान्त्रिकसंस्थया प्रदत्ता । साहित्यात्मके विचारे सगौरवं डोक्टरेट् पदवीं प्रेमजीमहोदयःवर्याय अलिगारडस्य मुसल्मानविश्वविद्यानिलयः क्रि.श.२००८ तमे वर्षे जून् मासस्य१८ दिने घटिकोत्सवे अयच्छत् । क्रि.श.२००९ तमे वर्षे आसलेयन् विश्वविद्यालयः प्रेमजीमहोदयःवर्यस्य लोकोपकारं स्मरन् सगौरवं डोक्टरेट् पदवीम् अयच्छत् । प्रेमजीमहोदयःवर्यस्य असाधारणवाणिज्योद्यमसामर्थ्यं परिगणय्य भारतसर्वकारः क्रि.श.२००५ तमे वर्षे पद्मभूषणप्रशस्तिं समार्पयत् । क्रि.श.२०११ तमे वर्षे भारतसर्वकारः प्रेमजीमहोदयःवर्याय पद्मविभूषणप्रशस्तिम् अयच्छत् ।

समाजवात्सल्यम्[सम्पादयतु]

प्रेमजीमहोदयःवर्यः विप्रो इक्विटि ट्रस्ट् इति संस्थां प्रतिष्ठापितवान् । सा तत्रत्योद्योगिनां कृते अत्यन्तं सहर्कारिणी अभवत् । तदेव विप्रोसंस्थायाः अभिवृद्ध्यर्थं कारणम् अभवत् । विप्रोसंस्थायाः उन्नताधिकारिणः निर्णयं कृत्वा अर्होद्योगिनां कृते केनचित् नियमानुसारेण निर्दिष्टं समयम् अवलम्ब्य संस्थायाः स्थिरनिध्यंशः दत्तवन्तः । तदवलम्ब्य समवायस्य औद्यमिकलाभः अपि भागिभिः विभक्तः। स्थिरनिध्यंशः तु संस्थायाः नाम्नि तथैव यः क्रीणाति तस्य नाम्नि भवति । इक्विटि रिवार्ड् संस्थायाः नियमानुसारेण उद्योगिनः स्वेच्छया धनं विनिवेशयितुं शक्नुवन्ति । बहुन्यूनवृद्ध्या ऋणमपि लभ्यते, तथैव स्थिरनिध्यंशः अस्ति । खलु तस्य लाभांशम् अपि प्राप्नोति संस्था । एवमेव उद्योगी यदि मरणं प्राप्नोति अथवा केनापि कारणेन उद्योगभ्रष्टः भवेत् चेदपि तस्य जनस्य बन्धवः स्थिरनिध्यंशस्य लाभं प्राप्नुवन्ति । व्यक्तिः मृतः भवेत् अथवा अन्यकारणेन ९० दिनेषु सम्बद्धव्यक्तिः स्थिरनिध्यंशंस्य स्वीकरणार्थम् यत् कार्यम् अस्ति तत् न करोति चेत् संस्था तस्य कृते स्थिरनिध्यंशः न ददाति । उद्योगी वर्षचतुष्टयपर्यन्तं कार्यम् करोति चेत् स्थिरनिध्यंशः उद्योगिनां नाम्नि एव भवति ।

उद्यमस्य उत्पन्नानि[सम्पादयतु]

सन्तूर्, विप्रो शिखाकाय् इति अङ्कितेन मार्जकाणि क्रि.श.१९८६ तमे वर्षे लोकार्पितानि । सन्तूर् सुगन्धद्रव्यं शिशुवस्तूनि च क्रि.श.१९९१ तमे वर्षे विपणिं प्रति आगतानि । सन्तूर् इति मुखमार्जकद्रवः विप्रो सञ्जीविनीति वस्त्रमार्जकः क्रि.श.२००४ तमे वर्षे आरब्धः । सन्तूर् हस्तमार्जकः क्रि.श २००६ तमे वर्षे विपणिमागतः । विप्रो आरोग्यवर्धकं मधुरभक्ष्यं चन्द्रिकाफेनकं च क्रि.श.२००७ तमे वर्षे जनोपयोगाय लब्धम् । सन्तूर् सुगन्धद्रवः क्रि.श.२०१० तमे वर्षे लोकार्पितः। विप्रोसंस्थया उत्पादिताः अन्योत्पन्नाः नाम ग्लुकोविटा क्रि.श.२००३ तमे वर्षे च लोकर्पिता ।