सदस्यः:NIRANJAN V NANDAKUMAR

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जोण् डाल्टण्
— Wikipedian —
नाम जोण् डाल्टण्
जन्म ६ सेप्टम्बर् १७६६
ईगिल्फील्ड्
राष्ट्रियत्वम् ब्रिट्टिष्
देशः इङ्गलण्ड्
निवासः कुम्बर्लान्ट्
विद्या उद्योगः च
जीविका रसतन्त्रज्ञः भौतीकशास्त्रकारः ज्योतिशास्त्रकारः च


जोण् डाल्टण्[सम्पादयतु]

जोण् डाल्टण् (६ सेप्टम्बर् १७६६ - २७ जूलै १८४४) अस्ति प्रमुखः रसतन्त्रज्ञः भौतीकशास्त्रकारः ज्योतिशास्त्रकारः च। सःरसतन्त्रे परमाणु सिद्धान्तस्य उपज्ञात: , वर्ण अन्द्धता इति विषये पठनं च कृतः।. तेन कृतं पठनानि डाल्टनिसम् इति कथयति।जोण् डाल्टण् महोदयः १७६६ तमे वर्षे इङ्लण्ड् राज्ये, कम्बर्लान्ट् नगरे ईगिल्स्फील्ड इति स्तले क्वेकर नाम्ना कुटुम्बे जन्म अलभत।तस्य पिता एकः तन्तुवापः आसीत्। सः तस्य ज्येष्ठः जोनातन् महोदयेन सह केन्डल् नगरे स्तितं क्वेकर विद्यालयः चालितः।तदनन्तरं सः न्यू कोल्लेज् इति विद्यालये गणित अध्यापकः आसीत्।डाल्टण् महोदयः २७ जूलै १८४४ तमे प्रलीनः अभवत्।

शास्त्र विषये योगादनानि[सम्पादयतु]

डाल्टण् महोदयः ज्योर्ज् हार्ड्ली महोदयस्य वायुमण्डल परिचलन सिद्धान्तः पुनः परिनयनं अकरोत्[१]। १७९३ तमे वर्षे डाल्टण् महोदयः 'मेटेरोलोजिकल् ओब्सर्वेषन्स् आन्ट् एस्सेय्स् ' इति निबन्धस्य प्रथमः आख्यापनं अकरोत्।सः १७९४ तमे वर्षे मान्चस्टर् इति नगरे स्तितं ' मान्चस्टर् लिट्टररि आन्ट् फिलोसोफिकल् सोसैटि ' इति प्रस्थानस्य अङ्गत्वं स्वीकृतः। तदनन्तरं सः वर्णानाम् अन्धता इति रोगस्य उपरि पठनानि अकरोत्। सः वर्णानाम् सञ्ज्ञा नयने स्तितं द्रव माध्यमस्य वर्ण अन्तरस्य कारणात् अस्ति इति प्रस्तावितवान्[२]। डाल्पण् महोदयः अस्ति परमाणु सिद्धान्तस्य उपज्ञातः। तस्य नियमाः भवति- १. मात्राः परमाणु निर्मितः अस्ति। २. सम मात्राणां परमाणु समूहः स्वभावे , आकारे समानः भवति। भिन्न मात्राणां परमाणु समूहः स्वभावे , आकारे भिन्नः भवति। ३.परमाणु समूहानाम् विभजनं, संसृजनं,नाशनं च न भवति। ४. भिन्न मात्राणां परमाणुः ललित संख्यानुपाते संयोजनं कृत्वा संयोगः भवति। ५. रासायनिक प्रतिक्रिये परमाणु समूहानां संयोजनं, प्रगतं, पुनः विन्यासम् च भवति।


उल्लेखः[सम्पादयतु]

  1. https://www.britannica.com/biography/George-Hadley
  2. http://news.bbc.co.uk/2/shared/spl/hi/pop_ups/03/sci_nat_the_life_and_work_of_john_dalton_%281766_1844%29/html/4.stm
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:NIRANJAN_V_NANDAKUMAR&oldid=442065" इत्यस्माद् प्रतिप्राप्तम्