सदस्यः:Nachiketh R Rao/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कर्नाटक संस्कृति.

सङ्गीतं, नृत्यं, नाट्यं, कथावाचनम् इत्यादयः कर्णाटक-राज्यस्य परम्परागतलोककलाः सन्ति ।मालनाड, यक्षगणः, शास्त्रीयनृत्यनाटिकाः च कर्णाटकराज्यस्य प्रधाननाट्यशैल्यः सन्ति|लोकनाट्येषु सनता, पारिजात, यक्षगान, च इत्यादयः लोकप्रियाणि |गुब्बी वीरन्ना, टी फी कैलाशम, बी वी करन्थ, के वी सुबन्ना, प्रसन्ना च एतेषां सङ्घटनानाम् आधारभूताः सन्ति ।वीरागेस, कमसेल, कोलाट, डोलुकुनिता चेत्यादयः कर्णाटक-राज्यस्य प्रचलिताः नृत्यशैल्यः सन्ति । कर्णाटक-राज्यस्य विश्वस्तरीयशास्त्रीयसङ्गीते विशिष्टं स्थानम् अस्ति ।गङ्गूबाई हङ्गल, मल्लिकार्जुन मंसूर, भीमसेन जोशी, बसवराज राजगुरु, सवाई गन्धर्व च इत्यादयः कर्णाटकराज्यस्य कलाकाराः सन्ति । एतेषु केचन कालिदासपुरस्कारेण, पद्मभूषणपुरस्कारेण, पद्मविभूषणपुरस्कारेण च सम्मानिताः सन्ति| सङ्गीते कर्णाटकशैल्यः भारतीयशैल्यः च विशिष्टाः सन्ति ।सम्मानितेषु हरिदासेषु पुरन्दरदासाय कर्णाटकसङ्गीतस्य पितामहस्य उपाधिः प्रदत्तः आसीत्| मैसूरचित्रकलाशैल्याः बहवः चित्रकाराः सन्ति ।“राजा रवि वर्मा” इत्याख्यः अपि सुप्रसिद्धचित्रकारः अस्ति ।सः धार्मिकचित्राणि निर्माति । तेन निर्मितानि चित्राणि सम्पूर्णे भारते, विश्वस्मिन् च पूजनाय प्रयुज्यन्ते ।मैसूरचित्रकलायाः शिक्षणाय “चित्रकला परिषद्” इति नामकं सङ्घटनं प्रचलितम् अस्ति ।