सदस्यः:Nachiketh R Rao/WEP 2018-19

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

के.पि.किट्टप्प पिल्लै ( मे  ५, १९१३-१९९९) संगीत कलानिधि श्री.के.पोन्नैय्य पिल्लैयस्य पुत्रः. श्री.के.पोन्नैय्य पिल्लैयः " तन्जावूर चतुस्य[१] " एकः विद्वान् आसीत्. ते चतुः " नट्टुवनर् "  परिवारे जन्यं अभवत्  अतः संगीते श्री.मुत्तुस्वामि दीक्षितेण[२] सुशिक्षितः. तेषु दक्षिण भारतस्य आस्थाने विद्वानः आसीत् . चिन्नैयः भरथनाट्यम् म्य्सूरु ओडेयर् आस्थाने प्रसीरितः.पोन्नैय्यः अतः शिवानन्दं तन्जवूर प्रदेशे मराठा आथिथ्ये अवसताम्. वडिवेलु कर्नाटिक् संगीते " वोइलिन्[३] " वाद्यम् अवादयत् .ते भ्रातरः प्राथमिक भरथनाट्य अडवुन् अनुयोजितः. ते अल्लारिपु-तिल्लान मार्गं च अभिव्रुद्धिम् अकुर्वन् . ते बहुसन्ख्यानि अल्लरिपु, जतिस्वरं,  कवितुवं, सब्दं, वर्णं, पदं, जवळि, कीर्तन अतः तिल्लान संयोजनं अकुर्वन्. के.पि.किट्टप्प पिल्लै वृत्तिजीवनस्य प्रारम्भं सङ्गीतेण अकरोत् . तस्य गुरुः स्वः पितः श्री.के.पोन्नय्य पिल्लै. श्री.किट्टप्प पिल्लै, नट्टुवनर् पण्डनल्लुर् मीनाक्षी सुन्दरं पिल्लैयस्य पॊत्रह: अतः अत्यन्त प्रिय शिष्यः . गुरुः किट्टप्प पिल्लैः स्वतः प्रसिद्द गायकः , आचार्यः  अतः संयोजकः आसीत् . सः अपरुपः क्रुतीनाम् मरुजीवं अकल्पयत्. ते तन्जावुर संस्कृत्याः प्रमुखः प्रदर्शकः अभवन् . तस्य जीवमाने बहून् प्रशस्थ्यः अतः शीर्शिकाणाम् प्राप्तः.

References-

1)[१]

2)[२]

  1. https://www.sahapedia.org/tanjavur-quartet-brief-introduction
  2. https://en.wikipedia.org/wiki/Muthuswami_Dikshitar
  3. https://en.wikipedia.org/wiki/Violin
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Nachiketh_R_Rao/WEP_2018-19&oldid=486151" इत्यस्माद् प्रतिप्राप्तम्