सदस्यः:Nandeesh shivakumar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बेलुरु मठह् रामकृष्ण मठस्य मुख्यस्थानः अस्ति | स्वामि विवेकानन्[[१]] दः एतस्य संस्थापकः | एषः श्री रामकृष्ण परमहम्सस्य प्रधान शिष्यः | एतत् गङ्गा नद्याः तीरे बेलुरु , पश्चिम बङ्गाले स्तिथः | एतत् रामकृष्ण आन्दोलनस्य हृदय भगः | एतत् देवालयस्य रचना च्रिस्तधर्मस्य चुर्च , इस्लंधर्मस्य मसीदया , भोउद्धधर्मस्य चैत्यलस्य शिल्पानि सन्ति | ए विषये सर्व धर्मस्य गोउरवम् भान्धव्यं एकतां प्रकटीकरोति | एतत् स्वामि विवेकानन्दस्य अशेन निर्मितः | स्वामि विज्ञाननन्दः एतस्य वास्तु शिपिहि | एतत् देवालयं १६ मे १९३५ तमे वर्षे उध्घाथितः |

एतत् स्तनः ४० चोउक अगणि अस्ति | एतत् स्थाने श्री शारदा देव्याः मन्दिरः , स्वामि विवेकानन्दस्य मन्दिरः , स्वामि ब्रःमनन्दस्य मन्दिरः अपि अस्ति |रामकृष्ण rपरमहम्सस्य  शिष्यः स्रिमत स्वामि रमकृष्णनन्दः बेङ्गलुरु[[२]] रामकृष्ण मठस्य संस्थापकः |एताः संस्थानस्य अन्गसंथा बेङ्गलुरु रामकृष्ण मतः |

Belur Math from Ratan Babu Ghat


एतत् भुमिहि म्य्सुरु नगरस्य राजः जयचमरजेन्द्र वोदयः दत्तवान् |  अस्य आश्रमः १९०६ तमे वर्षे

प्ररंभितः | अस्य आश्रमस्य एइतियह् शत वर्षाणि अधिकमस्ति |  स्वामि यतिश्वरनन्दः रामकृष्ण देवालय  निर्मार्तुः | सः १९५३  तमे वर्षे विवेकानन्द  बालक संघा प्रारंभितः |

स्वामि हर्षानन्दः प्रस्तुतह् अध्यक्षः | प्रति दिनं संध्या समये आरात्रिकं भाजनानि भक्त जनानां आध्यात्मिक लोकं प्रति आकर्षितः | एदं क्षेत्रे  युगदि,रामनवमी,बसव जयन्ति , शंकर जयन्ति , रामानुज जयन्ति, बुद्ध पूर्णिमा , गुरु पूर्णिमा ,कृष्ण जन्माष्टमी,लक्ष्मी पूजा, विनायक चतुर्थी , नवरात्रि , दीपावली[[३]] , गीता जयन्ति ,  मकर संक्रान्ति, महाशिव रात्रि उस्तवानि बहवः हर्षेण आचरितः |