सदस्यः:Narendranvalliappan/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कर्णाटकस्य भाषा : कन्नडभाषा

 भारतदेशस्य दक्षिणराज्येषु अन्यतमम् अस्ति,कर्णाटकम्। कर्णाटक प्रादेशभाषा नाम कन्नड इति। प्राचीनतमासु दाक्षिणात्यभाषासु अन्यतमा कन्नडभाषा स्वस्य विविधैः रूपैः ५० दशलक्षाजनैः भाष्षते।

भारतदेशस्य अधिकृतासु २३ भाषासु इयम् अन्यतमा अस्ति। अपि च कर्णाटकराज्यसर्वकारस्य व्यावहारिकी भाषा अस्ति। कन्नडभाषायां संस्कूतभाषायां यथा तथा सप्त विभक्तयः सन्ति च अपि प्रथमविभक्लेः पञ्चामविभकतेः च उपयोगः अतिविरलः। अस्यां भाषायां विभक्लिप्रत्ययं नामपदस्यान्ते प्रत्ययरूपेण योजयन्ति। संस्कृतस्य कारकविभक्ल्याः उपयोगः कन्नडस्य विभक्तिप्रयोगावसरः विभिन्नः भवति। कन्नडभाषयाम् अस्मिन् एव अर्थे चुतुर्थी विभक्तिः प्रयुज्यते। पुल्ङिगं स्त्रीलिङग नपुंसकलिङगम् इति कन्नडे लिङगत्रयम् आस्ति संस्क्वते यथा तथा।दक्षिभारतीभाषाणां मूलमिति निर्दिश्यमाणस्य मूलद्राविडतः कन्नडभाषा कदा सम्भाषणभाषा नाता इति निर्दुष्टतया वकतुं न शकयते।५ शतके हल्मिडिशासनकाले कन्नडभाषा प्रवृध्दा आसीत्।

     कन्नडभाषातज्जा कन्नडसाहित्यस्य वर्धनस्य अवगमनाय कालमानम् एवं निर्दिशन्ति -
           पूर्वहठ्ठगन्नह - अनिश्रितकालात् ७ शतकपर्यन्तम्
           हठ्ठगन्नड - ७ शतकात् २२ शतकं यावत्
           नदुगन्नड - २२ शतकात् २६ शतकं यावत्
           होसगन्नड - २६ शतकदनन्तरम्

गते शतके कन्नडभाषाभिव्वध्दिः व्यापकतया जाता इति अवगम्यते। २० शतकस्य अनन्तरीयं कालम् आधुनिककन्नड इति मत्वा नूतनयुगमिति परिगणनीयं भवेत्। अन्तजलि कन्नडभाषायाः उपयोग व्यापकतया हश्यते। कन्नडभाषा प्रमुखतया कणटिकराज्ये उपपुज्यते।कन्न्डभाषा भारतदेश्स्य २२ अधिकृतभाषासु अन्यतमा। कर्णाटकराज्यस्य अदितीया अधिकृतभाषा। कन्नडवर्णमालायां ४९ अक्षराणिं विघन्ते। अत्रत्याणिं अक्षराणिं सर्वासु भारतीयभाषासु विधन्ते। तेलुगुलिपिः कन्नडलिपेः सादृश्यं भजते।

       एतद कणदिकराज्यस्य मातृ भाषा,कन्नडभाषा।