सदस्यः:Pranathi A Udupa/फतेहाबादमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हरियाणाराज्ये एकविंशतिमण्डलानि सन्ति । फतेहाबाद हरियाणस्य एकम् प्रमुख मन्डलम् वर्तते ।

हरियाणा[सम्पादयतु]

सङ्केतः मण्डलम् मण्डलकेन्द्रम् जनसङ्ख्या (2001) विस्तीर्णता (km²) सान्द्रता(/km²) अधिकृतजालपुटम्
AM अम्बाला अम्बाला १,०१३,६६० १,५६९ ६४६ http://ambala.nic.in/
BH भिवानी भिवानी १,४२४,५५४ ५,१४० २७७ http://bhiwani.nic.in/
FR फरीदाबाद् फरीदाबाद् २,१९३,२७६ २,१०५ १,०४२ http://faridabad.nic.in/
FT फतेहाबाद् फतेहाबाद् ८०६,१५८ २,४९१ ३२४ http://fatehabad.nic.in/
GU गुडगांव गुडगांव १,६५७,६६९ २,७६० ६०१ http://gurgaon.nic.in/
HI हिसार हिसार १,५३६,४१७ ३,७८८ ४०६ http://hisar.nic.in/
JH झज्जर झज्जर ८८७,३९२ १,८६८ ४७५ http://jhajjar.nic.in/
JI जीन्द जीन्द १,१८९,७२५ २,७३६ ४३५ http://jind.nic.in/
KR करनाल करनाल १,२७४,८४३ २,४७१ ५१६ http://karnal.nic.in/
KT कैथल् कैथल ९४५,६३१ २,७९९ ३३८ http://kaithal.nic.in/
KU कुरुक्षेत्रम् कुरुक्षेत्रम् ८२८,१२० १,२१७ ६८० http://kurukshetra.nic.in/
MA महेन्द्रगढ नारनौल ८१२,०२२ १,६८३ ४८२ http://mahendragarh.nic.in/
MW मेवात नूँह ९९३,००० १,७६५ ५६२ http://mewat.nic.in/
PK पञ्चकुला पञ्चकुला ४६९,२१० ८१६ ५७५ http://panchkula.nic.in/
PP पाणिपत् पाणिपत् ९६७,३३८ १,२५० ७७४ http://panipat.gov.in/
RE रेवाडी रेवाडी ७६४,७२७ १,५५९ ४९१ http://rewari.nic.in/
RO रोहतक रोहतक ९४०,०३६ १,६६८ ५६४ http://rohtak.nic.in/
SI सिरसा सिरसा १,१११,०१२ ४,२७६ २६० http://sirsa.nic.in/
SNP सोनीपत् सोनीपत् १,२७८,८३० २,२६० ५६६ http://sonepat.gov.in/
YN यमुनानगरम् यमुनानगरम् ९८२,३६९ १,७५६ ५५९ http://yamunanagar.nic.in/
PW पलवल पलवल ९३४,६७५ १,८७५ ४९९ http://palwal.nic.in/

can't use in sandboxहरियाणाराज्यस्य मण्डलानि]] can't use in sandboxचित्रं योजनीयम्]] can't use in sandboxसारमञ्जूषा योजनीया]]

व्युत्पन्न[सम्पादयतु]

मन्डलस्य नामम् तस्य नामसुचकम् केन्द्रकर्यलयस्य पट्टणम् स्तापितः फ़िरोज् शह् तुग्ल॒ सः एवम् जन्यतः । सः तस्य पुत्रः फ़तेह् खान् नमे आख्य फ़तेहाबाद् नमम् दीतः । फतेहाबादमण्डलम् हिसर् मन्डालस्य १५ जुलाई १९९७तमे भिन्नम् कृतवान् |

इतिहासम्[सम्पादयतु]

हरियाणा-राज्यस्य द्वितीयं बृहत्तमं नगरम् अस्ति फरीदाबाद-नगरम् । बाबा फरीद इत्याख्येन इदं नगरं स्थापितम् । अतः तस्य नाम्ना फरीदाबाद-नगरम् इति नामकरणम् अभवत् ।आर्य भाषी जनाः प्रप्रथमम् सरस्वति तथा ड्र्सद्वति नदीनाम् तटे सन्वित्तः । एतां प्रदेशाम् पन्डवा तथा पुत्रनाम् राज्यं आसीत् । पाणिनी महोदयः अनेका पट्टनाम् नाम्नि ऐसुकरि,तौशयन,रोरि इति उल्लेखितवान् । पुराणाम् अनुसारम् फतेहाबादमण्डलम् क्षेत्रानि नन्द सम्राज्यस्य एकम् अविभाज्य भागम् अवतिश्ठितः । हिसर् तथा फतेहाबाद् नगरेषु अशोक स्तम्भस्य आविश्कारम् मौर्य सम्राज्यस्य अस्तित्व साक्षिम् वर्तते ।

जलवायु[सम्पादयतु]

फतेहाबादमण्डलस्य ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं, शीतर्तौ अत्यधिकं शीतलं च भवति । ग्रीष्मर्तौ फतेहाबादमण्डलस्य तापमाम् अधिकतमं ५० डिग्री मात्रात्मकं भवति । वर्षतौ सामान्यतः वर्षफलम् ३९५.६ वर्तते |

अधिक विषयम्[सम्पादयतु]

बाबा फरीद इत्याख्येन तत्र एकः दुर्गः, मुस्लिम-उपासनागृहं च निर्मापितम् आसीत् । अधुनापि तेषां भग्नावशेषाः प्राप्यन्ते । इदं नगरं परितः देहली-महानगरं, गुडगांव-नगरम् उत्तरप्रदेश-राज्यं च स्थितम् अस्ति । अतः अस्य नगरस्य भौगोलिकस्थितिः महत्त्वपूर्णा अस्ति । देहली-नगरात् फरीदाबाद-नगरं २५ किलोमीटर्मिते दूरे अस्ति । इदं नगरं यमुना-नद्याः केषुचित् क्षेत्रेषु व्याप्तम् अस्ति । फरीदाबाद-नगरं हरियाणा-राज्यस्य औद्योगिककेन्द्रम् अपि अस्ति । तन्नगरे विभिन्नवस्तूनाम् उत्पादनं भवति ।

बदखल झील, सूरज-कुण्डः, राजा नाहर सिंह पैलेस, शिरडी-सांईबाबा-मन्दिरं, शिवमन्दिरं, सेण्ट् मेरी चर्च्, धौज झील, अरावली गोल्फ् कोर्स्, नाहर सिंह क्रिकेट् स्टेडियम्, टाउन् पार्क्, झरना मन्दिर गांव, मोहब्बताबाद, फरीदखान का मकबरा, वैष्णोदेवी-मन्दिरसंस्थानं, फरीदाबाद-तापीय-विद्युत्गृहं च इत्येतानि फरीदाबाद-नगरस्य समीपस्थानि प्रमुखाणि वीक्षणीयस्थलानि सन्ति । वर्षर्तुं विहाय फरीदाबाद-नगरस्य जलवायुः अर्द्धशुष्कः, उष्णः, शुष्कश्च भवति । वर्षर्तौ फरीदाबाद-नगरस्य वातावरणम् आर्द्रमयं भवति ।