सदस्यः:Prashanth s/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


letter by the Midland Bank to a customer, informing on the introduction of electronic data processing and the introduction of account numbers for current accounts

कोश खातानि  :

कोश खाताः वित्तगणनं एव वित्तसञ्जयनं वित्तशाखासु ग्राहकार्थं योज्यते ।

कोश खाताः चत्वारि विधानि सन्ति । एते उपनिदधाति खाताः , कॉसीद पुटिक खाताः , अद्यतनीय खाताः , स्परण खाताः काकपद उपनिदधाति खाताः च ।

कोशानि उपनिदधाति स्वीकारितुं कुसील सॉलभ्यं ददाति ।

कोश खाथ्या चत्वारि विधानि :

कोष खातायाः विनयव्यवहारं ऍकं पुस्तकायां मुद्रितं अस्ति। तस्य नाम पास पुस्तकं इति।

कोष खातायां परित्रातं धनं अस्माभिः विकलन पत्रेन स्वीकर्तुं शक्नोमः।

कोष खातायां परित्राकृताय धनाय वृद्धिः भवति। अतः एव बहवः जनाः कोषखातासु धनं क्शयन्ति।

स्थिर कोषखाताः[सम्पादयतु][सम्पादयतु]

स्थिर कोषखाताः इत्यर्थे स्थिर कालाय रक्षितं धनं। तस्य अधिकः वृद्धिः भवति।एवमेव अयं कोष खाता विख्याता। अयं कोष खातायाः कालः एक मासात प्रारब्ध्वा दशाधिक वर्श पर्यन्तं भवति।

उल्लेखानि[सम्पादयतु]

[१] https://en.wikipedia.org/wiki/Treasury

2) https://en.wikipedia.org/wiki/Bank_account

  1. Empty citation‎ (help)