सदस्यः:Priyanka murthy/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

साक्षी मलीक्

     साक्षी मलीक् ऊष्णः ओलंपिक्स् क्रीडा ग्रह अंशतः अस्ति । अस्य जन्मदिवस मार्गशिर मासे ३ १९९२ इति अभवत् । सा एक भारतीय मुक्त आयुधिक । सा ५८ की (kg) कुलः कांस्य कीर्तिमुद्रा प्रापिताः । सा भारतीय प्रथमः स्त्री परि विजये ओलंपिक्स् क्षेत्रे मुक्तः क्रीडापटु इति स्थानं प्राप्यति । सा अस्मिन्  क्षेत्रे चतुर्था स्त्री क्रीडापटु अस्ति । जे एस डाबल्यू , स्पोरटस् एक्स्लेन्स क्षेत्रे एक साsपि भागमवहन् । सा हरयाण प्रदेशस्य मोक्राः ग्रामात् रोहटक प्रन्तीया । सा मल्लयुद्धे अभ्यासं कर्तुं द्वादश वर्षेव " ईश्वरः " नाम गुरु समीपे प्रारभता । सा काम्मन वेल्त क्रिडे ग्लासग्लो , २०१४ रजतः कीर्तिमुद्रा विजयतम प्राप्तुता । सा ऐशीयन् आयुधिकः जय: , दोहा ताम्रः विजयति । तस्या माता पितरौ सुखभीर च सुदेश मल्लिकः सन्ति । सा १२ वर्षः अस्य अभ्यासः आरम्भम् कृता । सा प्रथमे अभ्यासनीय छीटु राम स्टेडियम् रोटकः अगच्छत् । सा अधुना भारतीय धुमशकट कार्यालये सेवा समर्पेयति । सा माहर्षि दयानन्द विद्यालयेः रोटकः , उन्नत शिक्षणम् प्रप्तुतवती । सा सत्यावाट खाडीयन् सह विवाहम् अकरोत् । सा ऐशीयन् च काम्मनवेल्त क्रिडासु अनेक कीर्तिमुद्राणाम् प्रापितवती अस्ति । सा पद्मश्री पुरस्काराम् अपि २०१७ वर्षे लब्धा । सा राजीव गान्धी खेल रत्ना पुरस्कारम् , २०१६ वर्षे लब्धा । सा हरयाणा प्रान्ते द्वितीय श्रेणि सकरि उद्योग प्राप्तवती अस्ति । सा रीयो ओल्यम्पिक्स क्रिडेsपि विजयं साटिता । सा अनेक उन्नत स्थरीय उद्योगमपि प्राप्ता । सा बहूनि उच्चः स्थूणा परिणामः निभूतः सन्ति । सा सम्पूर्णः अखिल च वर्षाशीला अपि सन्ति । सा अधभूतः धर्म च अकल्कता अपि बहूनि लज्जाः सन्ति । अस्य भारतस्य सर्वः जना साक्षि मल्लिकः नमस्कारम् करोति । सा भारत देशे अनेक: दानं करोति इति च अधिकम् । साक्षी मलीक् "कलरस् दिल्ली सुल्तान्" नाम मल्लयुद्धे द्वितीय स्तरे पुष्यमासे २०१७ तमे वर्षे भागं अवहन् । मार्गशिर मासे ,२०१६ तमे वर्षे सा विश्वविद्यालयस्य मल्लयुद्ध आचार्या इति नियुक्ता । [१]

[२]

Submitted by: Priyanka M 1610485 Swathi 1610486

  1. https://en.wikipedia.org/wiki/Sakshi_Malik
  2. http://www.mapsofindia.com/who-is-who/sports/sakshi-malik.html