सदस्यः:RESHMA.M/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
 गङ्गा देवी

भारतभूमि

धर्मभूमि:, कर्मभूमि: पुन्यभूमि: इति च प्रसिद्ध | अत्र प्रतिपदं श्रेष्टनरनारीणां जीवनगाथाभि: प्रतिध्वन्यते | केचन तपसा, पुन: केचन ग्रन्थग्रथनेन च कीर्तिमापन्ना: | न केवलं पुरूषा: , किन्तु महिला: अपि प्राचीनकालात् काव्यरचनादिश्लाघ्यकार्यं कृत्वा आचन्द्रार्कं कीर्तिमार्जयन् |

प्रचीनकालादपि वेदान्तसाहित्यसङ्गीतनृत्यादिक्षेत्रेषु भारतीयनारीणां योगदानम् आसदृशं वर्तते। तासु गार्गी,मैत्रेयी,विद्यावती इत्याध्याः ब्रह्मवादिन्यः विख्याताः। तथैव प्राचीनकाले सामान्यस्त्रियः अपि शास्त्रेषु विचक्षणाः आसन्निति राजशेखरादीनां विदुषां ग्रन्थावलोकनात् विग्ग्न्यते। तथा च मधुरवाणी-विज्जिक-गङ्गादेवी,तिरुमलाम्बाप्रभृतीनां काव्यानि पूर्णरुपेण समुपलब्धानि। सुरसरस्वत्याः सेवनिरतासु एतासु महिलासु कर्णाटकप्रदेशीया गङ्गादेवी रत्नप्राया विराजते।

भारतीयेतिहासे सुसमृद्धं वैभवोपेतण्च विजयनगरसाम्राज्यम् | तत्र बहव: राजान: स्वयं कावाग्य्नं , कवीनाम् आश्रयदातार: च अभवन् | तेषु सङ्गमवंशीय: राजा बुक्कोsपि अन्यतम: | एष: कवीनां पोषक: आसीत् | अस्य पुत्र: वीरकम्पण: | स च वीर: योद्धा आसीत्| तस्य भार्या एव गङ्गादेवी | एषा प्रतिभासम्पन्ना शीलवती च आसीत् | सा स्वचातुर्येण सरसोक्त्या पाण्डित्येन च वीरकम्पणस्य प्रीतिपात्रम् अभवत्| अस्या: जन्मस्थानं, पित्रो: विषया: वा स्पष्टतया नोपलभ्यन्ते | तथापि एषा सामान्यपरिवारे सण्जाता इति केचन विमर्शका: कथयन्ति|

एतस्याः धर्मशास्त्रे,पुराणे,वैध्यशास्त्रे,नीतिशास्त्रे,सङ्गीतशास्त्रे च परिणीतिः आसीत्। तस्याः पाण्डित्येन आकृष्टः वीरकम्पणः तां भार्यात्वेन स्वीचकार। वीरकम्पणस्य दिग्विजयकाले गङ्गादेवी अपि तेन सह आसीत्। ततः गङ्गादेवी प्रत्युः यशसः वर्णनार्थं स्मरणार्थं च मधुरविजयम् इति ऍतिहासिकं महाकाव्यम् अरचयत्।

विजयनगरसंस्थापकाः कर्णाटकप्रदेशीयाः एव। अतः कर्णाटकलोकनयनोत्सवपूर्णचन्द्रः इति वीरकम्पणं, कर्नाटकसेना इति पूर्णचन्द्र: इति बुक्कराजं , कर्नाटककुलप्र्दीप्: इति वीरकम्पणं,कर्नाटकसेना इति विजयनगरसेनां च गङ्गादेवी मधुरविजयमहाकाव्ये अवर्णयत् | अस्मिन् महाकाव्ये नव सर्ग: सन्ति | अस्य काव्यस्य शैलि वैदर्भी | काव्यारम्भे सा वाल्मिकिव्यासकालिदासादीनं कवीनां स्मरणं क्रुतवती | मधुराविजयमहकाव्ये कथानायकस्य कम्पणस्य बाल्यजीवनस्य घटना: मनोहरशैल्या निरूपिता: |

[१]

  1. https://en.wikipedia.org/wiki/Gangadevi