सदस्यः:S C Vaishnavi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 सरोज वैद्यनाथन् १९३७ इसवि मध्ये सेप्तेम्बेर् १९ दिनांके तेषां जन्म अभूत्। ते नृत्यसज्जन निपुणाः अध्यपिका अपि भरतनाट्यस्य संरक्षकाः आसन्। १९३७ इसवि मध्ये कर्नाटक रज्य गतः बल्लारि नगरे तेषां जन्म अभूत्।

छन्द्र सरस्वति गान निलये इत्यज भरतनाट्यस्य प्रारम्भिक विध्यभ्यासं अकुर्वन् अपिच, तञ्जावूर् स्मीपगत काटु मण्णार् मुत्थु कुमार पिल्लै इति नामधेय व्तां स्मीपे अपि भरतनाट्यस्य अभ्यासं करोतिस्म अपि च, सरोज वैद्यनाथन् एते मद्रास् विश्वविध्यालये प्राध्यपक पदवी पि. साम्बामूर्ति एतेषां सन्निधौ अपि कर्नाटक सङ्गीत शास्त्रस्य अध्यननम् समापितवन्तः। सा इन्दिरा सङ्गीत विश्वविध्यालये अपि डि.लिट्. न्रुत्यम् समापिताः आसन्।

बिहार राज्ये, ऐ.ए.एस्. अधिकरिणः साकं अभूत्। दम्पत्याः कमेशः इति एकः पुत्रः, रमा वैद्यनाथन् इति एका पुत्री समजनि, विदेशे तेषां ख्यातिः ते अपि भरतनाट्य कलाविदाः। तेषां जीवन शैली मधुरं आसीत्। सार्वजनिक स्थलेषु, न्रुत्य प्रदर्शनं तेषां कार्यं अभूत् तदनन्तरं तेषां विवाहः तदनन्तरं ते नर्तनं कर्तुम् न समर्थः बभूवुः स्वग्रुहे एव विध्यार्थिनां पाठं प्रार्भन्त। १९७२ इसवि मद्ये पतिः कार्यव्याजेन देहली गतः तदनन्तरं सरोज १९७४ इसवि मध्ये जणेश नाट्यालयं स्थापितवन्तः।

कालक्रमेण गणेश नाट्यालयः तमिल्, हिन्दि कर्नाटक सङ्गीतं अपि बोधायितुं समर्थः बभूव। ते सङ्गीत्माध्यमाः सम्पूर्ण भरतनाट्यस्य प्रवेशं दास्यन्ति इतिः प्रसिद्धः अपिः अभूत्। सरोज वैद्यनाथन् नृत्यनिर्देशिका पदवीं यदा प्राप्य तदा विस्तीर्ण १० ब्यालेट् अपि च द्रिसहस्त्र भरतनाट्य प्रदर्शनाः स्वाधीना अभूत्।

ते २००२ इसवि मध्ये एशिएन् श्रुङगस्भां प्रविश्य प्रधानि अटल् बिहारि वाज्पेयी एतेः साकं आग्नेय एश्या तत्र सांस्क्रुतिक प्रवासं गताः। सुब्रमण्य भारति एतेषां गानानि अपि च कविताः ते प्राकाशं कुर्वन्ति स्म। तेषां काचन कृत्याः अपि नाट्यं कर्तुं सिद्धाः आसन्। भारतस्य शास्त्रीय नृत्यानि, कर्नाटक सङ्गित, भरतनाट्यं - एकः विस्तार अद्ययन, भरतनाट्य विग्नान च , इति अनेकानि पुस्तकानि ताभिः रचितानि सरोज वैद्यनाथन् तस्याः परिणयः।

सरोजयै २००२ इसवि मध्ये भारतदेशस्य राष्ट्र्पतयः पद्म श्री प्रशस्तिं दत्त्वन्तः। २००६ इसवि मध्ये "भारत कला सुदर्शन्" इति अनेकाः प्रशस्तयः तेषां करगतमभूत्।तथैव २०१३ इसवि मध्ये, पद्म भूषण इति प्रशस्तिं अपि दत्वा सन्मानितवन्तः। किं च देहली नगरे कलापरिषत् इत्यनेनापि गौरवं अभूत्। तमिल् नाडु राज्य अपि ईयाल् नाटक मन्राम् इत्यनेन सन्मानं स्वीकृताः, सरोज वैद्यनाथन् "कलै ममणि" प्रशस्तिं अपि आजता अस्ति।