सदस्यः:Saif 272/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कोम्पुतेर्[सम्पादयतु]

सङणकं किन्चिद् अभिकलकयन्त्रं भवति। सङणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङक्रियाः स्वचालितविधिना कर्तुंं शक्नोति। सङणकं केवलम् 'आम्', 'न' इत्येते ज्ञातुं शक्नोति। त्स्य भाषायाम् '0' अङ्कास्य अर्थः 'आम्' अस्ति च। आं न इति सङ्केताभ्यां सङणकं कार्याणि करोति। त्स्य द्वो भागो स्त:- तन्त्रांशः, यन्त्रांशः च। तन्त्रांशः एव यन्त्रांसशं कार्य कर्तुम् आदेशं यच्चिति। आधुनिके युगे सङणकानि विना जीवनं न सम्भवति। गणकयन्त्रं तु एकम् विध्युन्मानयन्त्रं वर्तते।

एकविंशतितमं शतकं गणकयन्त्रयुगनाम्ना निर्दिश्यते। अध्यत्वे गणकयन्त्रेण विना जगति किमपि न प्रचलति जगच्च न अग्रे सरति। यथा धुमशकटयानस्य, लोकयानस्य च चीटिकादानादारभ्य वित्तकोशीयव्यवहारपत्राणां सज्जतापर्यन्तं सर्वाणि कार्याणि गणकयन्त्रसाहाय्येन एव प्रचलन्ति। पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म। अतः तध्युगं शिलायगम इति कथ्यते स्म।

तदनन्तरं कालक्रमेण अश्मायुधं परित्यज्य शराग्रे तीक्ष्णलोहभागं विधाय, परशोः साहाय्येन वा आहारं प्राप्य उदरम्भरणं करोति स्म। कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत् तथा तथा नुतनानि उपकरणानि आविष्कृतानि। अनेकानि ओषधानि संशोधितानि। अधुना मानवः गगने खगः इव विमानयानेन उडड्यनं यथा तथा अर्णवे अन्तर्जलगामिन्या मत्स्य इव तरणं कर्तुम् शक्नोति।


इमगेस्[सम्पादयतु]

https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A5%8D%E0%A4%A8%E0%A4%97%E0%A5%8D%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D_%E0%A4%87%E0%A4%AE%E0%A4%97%E0%A5%87.jpg

https://commons.wikimedia.org/wiki/File:%E0%A4%9A%E0%A5%8B%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A5%81%E0%A4%A4%E0%A5%87%E0%A4%B0_%E0%A4%87%E0%A4%AE%E0%A4%97%E0%A5%87.jpg


By Mohammed Saifuddin (1640272) and Mohammed Sameeruddin (1640273)