सदस्यः:Sharvari Somayaji B/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Gulam mohammed-sheikh.jpg
प्रसिद्ध कलाकारः

[[[१][२]]]

गुलां मोहम्मद् शेख्[सम्पादयतु]

गुलां मोहम्मद् शेख् जगत् प्रसिद्ध कविः, चित्रकारः, कला शास्त्रज्ञ्ः च आसीत्। सः कला कोशल्यं ज्ञानं च सादृश्यं अस्ति। १९८३ वर्षे, स पद्मश्री पुरस्कारं प्राप्तः। २०१४ वर्षे पद्मभूषण पुरस्कारं प्राप्तः।

सः १६ फेब्रवरि १९३७ तमे वर्षे अजायत। तस्य जन्म स्थलं सुरेन्द्रनगर गुजरात् राज्ये अस्ति। सः बि.ए, एम्.ए, ए.आर्.सि.ए च पदवीं रायल् कालेज् आफ् आर्ट्, लन्डन् महाविद्यालये अपठत्। तस्य पत्नी निलिमा अस्ति।

शेख् चित्रकारः चतुर्दशकमधिकं प्रख्यातः अस्ति। सः बहु प्रख्यात प्रदर्शनेषु अनुभागी आसीत्। सः न केवलं चित्रकारः अपि च अध्यापकः लेखकः च आसीत्। तस्य जुगराती कविता "अथ्वा" (१९७४) प्रसिद्धा अस्ति। तस्य "अमेरिका चित्रकला" इति अनुवादित कृति प्रसिद्धः। सः तस्य चित्राणां अनेक स्थले प्रदर्शितः अस्ति। एते न्याशनल् ग्यालरि आफ् मार्डर्न् आर्ट्, नव देहलि, विक्टोरिया आंड् आल्बर्ट् म्युसियं, लन्डन्, पीबाडि एस्सेक्स् म्युसियं, यु.एस्.ए च।

पुरस्काराणि :-[सम्पादयतु]
  • भारत सर्वकाराणं पद्मश्री प्रशस्ति प्राप्तः, १९८३
  • ललित कला अकाडेमि, नव देहलि, न्याशनल् अवार्ड्, १९६२
  • मध्य प्रदेश सर्वकारः, कालिदास सम्मानः, २००२
  • भारत सर्वकाराणं पद्म भूषण प्रशस्ति प्राप्तः, २०१४
प्रदर्शिनी :-[सम्पादयतु]
  • एकल प्रदर्शिनी, जहंगीर् आर्ट् ग्यालरी, मुंबायी, १९६०
  • न्याशनल् एक्सिबिशन्, नव देहलि, १९६२
  • द VII टोक्यो बैएन्नेल्, टोक्यो, जपान्, १९६३
  • २५ इयर्स् आफ् इंडियन् आर्ट्, ललित कला अकाडेमि, रबींद्र भवन्, नव देहलि, १९७२
  • कंटेंपोररि पेंटिंग् आफ् इंडिया, बेल्ग्रेड्, वार्सा, सोफिया, ब्रस्सल्स्, १९७४
अतिथि उपन्यासः :-[सम्पादयतु]
  • "अमंग् मेनि कल्चर्स् आंड् टैम्स्", जार्ज् टौन् युनिवर्सिटि, वाशिंग्टन् डि.सि., २१ मार्च् २०१३
  1. "Padma Awards Announced". Press Information Bureau, Ministry of Home Affairs. 25 January 2014. Retrieved 26 January 2014.
  2. "Padma Awards Directory (1954–2009)" (PDF). Ministry of Home Affairs. Archived from the original (PDF) on 10 May 2013. Retrieved 17 December 2010.