सदस्यसम्भाषणम्:Sharvari Somayaji B/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कूगर्
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Mammalia
गणः Carnivora
कुलम् Felidae
वंशः Puma
जातिः P. concolor
द्विपदनाम
Puma concolor
पर्वत सिंहः
पूमा
पूमा / कूगर्

पूमा / कूगर्[सम्पादयतु]

पूमा मार्जारः जातीयः कश्चित पशुः अस्ति। अस्य पूमा, कूगर्, पर्वत सिंहः इत्यापि पदानि उपयुज्यते। एताः बृहत् वन्य मार्जालः अस्ति। एताः केनडा, मध्य अमेरिका संयुक्त संस्थान, उत्तर अमेरिका संयुक्त संस्थाने च जीवति। पूमाणां पिङ्गलः वर्णः अस्ति। एताः २.७ योजनं दीर्घः भवति। भारः २९-९० मापनं अस्ति। अधिकः पूमाणां २१ वर्षे जीवति। यद्यापि एताः बृहत् मार्जालाः भवन्ति, पूमाणां लघु मार्जालः इति वर्गे जायन्ति। अनुवंशीय प्यान्थेरा बृहत् मार्जामेव गर्जनं कर्तुं न शक्यते।

वृत्तिः[सम्पादयतु]

एताः केवल मांसाहारी भवति। एताः हरिणः, राकून्, चिक्रोडः, शशकः, श्रुगालः च खादन्ति। एताः पक्षीणां, मूशकाणां,शल्यकण्ठः अपि खादन्ति। ते रात्री समये मृगानां मारयति। एते एकाकिनी वसति तथा च मृगानां मारयति।

देहरचना[सम्पादयतु]

पूमाणां शरीरन्यासे प्रमुखः अंशः एताः मांसखण्डानि वर्तुलाकारं मस्तकं च भवति। नेत्रे तीक्ष्णे दृश्यं स्तः । नेत्रयोः मध्ये अन्तरकारणात् तेषां दृष्टिक्षेत्रं विशालं वर्तते । अतः ते बहुदूरपर्यन्तं दृष्टुं शक्नुवन्ति । नेत्रस्य पृष्ठभागे स्थितानां जीवकोशानां प्रकाशप्रतिफलनगुणात् रात्रौ अपि दृष्टुं शक्ताः । तेषां श्रवण तथा घ्राणशक्तिः अत्युत्तमा अस्ति । सुदृढाः दन्ताः मांसकर्तनार्थं उपयुक्ताः । पादानां अधोभागे स्थितया मृदुरचनया ते विनाशब्देन चलन्ति । तेषां अङ्गुलीनां रचना पशुग्रहणे वृक्षारोहणे च सहाय्यं करोति । मार्जालवंशीयाः [सिंहं विहाय] एकाकीजीविनः । लैङ्गिकसुखापेक्षया एव ते अन्यलिङ्गीयान् प्रति गच्छन्ति । मिलनानन्तरं ते परस्परं त्यजन्ति । स्रीजातीयाः स्वसन्तानेन सह किंचित् कालं जीवित्वा तान् स्वावलम्बीः कृत्वा अनन्तरं तान् त्यजन्ति ।

सन्तानोत्पत्तिः[सम्पादयतु]

पूमाः जननकाले दृष्टिहीनाः असहायकाः च । नवजात पूमाशिशुः मातुः स्तन्यपानम् अवलम्ब्य जीवति ।तेषां शरीरम् अतिशीघ्रं वर्धते । द्विसप्ताहे नवजातशिशोः भारं द्विगुणं भवति । मासत्रयानन्तरं पूमामाता शिशून् आहारग्रहणं शिक्षयति । माता केवलं पशुग्रहणं कृत्वा वधकार्यं शिशुभिः कारयति । केचन सप्ताहानन्तरं बालाः आहारग्रहणं ज्ञास्यन्ति ।

निवासः[सम्पादयतु]

एताः मनुष्येण दूरं वर्तयति। एताः पर्वतारण्ये सुखेन निवसन्ति। विश्वे सर्वत्र पूमा पशुणा मनुष्येन सह न जीवन्ति। केनापि मानवेण सह सङ्घर्षणं कदाचित् भवति। उत्तर अमेरिकायां षट्विंशति जनाः पूमा त्रिंशत् वर्षे मृगेन हतः। पूमा मनुष्याणां कृताधिकं मनुष्याः पूमा मृगाणां हतः। पूर्वोत्तर अमेरिकाया एतानि पूमा अनेके निवसन्। एतत् १९०० पूर्वोत्तरे सर्वे अस्माभ्यां हन्ताः।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]