सदस्यः:Shreya1840584/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जे.के रौलिङ्
— Wikipedian —
J. K. Rowling 2010
नाम जे.के रौलिङ्
जन्म जोअन्न् रौलिङ्
३१/०७/१९६५
येट्, ग्लौसेस्टर्शिर्
राष्ट्रियत्वम् ब्रिटिश्
देशः इङ्लान्ड्
विद्या उद्योगः च
प्राथमिक विद्यालयः सैन्ट् मैखल्स् प्रथिमिक विद्यालये
महाविद्यालयः एक्सेटर् विश्वविद्यालये
रुचयः, इष्टत्मानि, विश्वासः
पुस्तकानि हारी पोट्टर् पङ्क्ति:

जे.के रौलिङ्

प्रस्तावना[सम्पादयतु]

जे.के रौलिङ् अथवा जोअन्न् रौलिङ् एका ब्रिटिश् लेखिका अस्ति। सा जुलाइ मासे एकत्रिंशत् दिवसे, १९६५ वर्शे येट् नाम स्थले जाता स्म। शैशवे तस्या: कुटुम्बा अमत्याम् अभवत्। परन्तु अद्य: सा ब्रिटैन् देशे एका फलिता च धनिका महिला अस्ति। सा हारी पोट्टर् पङ्क्त्या: प्रसिधा अभवत् अनल्पा प्रशस्तय: अलभत्। अन्य पुस्तकानि " द कुक्कुस् कालिङ्" , "द सिल्क् वोर्म्", च सन्ति। सा लोके बहव: चात्रा: निश्वसिति। सा सर्वदा तस्या: सम्पत्ति: दानम् करोति। जे.के रौलिङ् एका उद्यमसशीला गुणशीला महिला अस्ति।

शिक्षणम्[सम्पादयतु]

जे.के रौलिङ् सैन्ट् मैखल्स् प्रथिमिक विद्यालये अपठत्। सा एक्सेटर् विश्वविद्यालये फ़्रेन्च् तथा प्राचिनम् अपठत्।

कुटुम्ब[सम्पादयतु]

जे.के रौलिङ् लेखिकाया: पितरौ आन् तथा पीटर् जेम्स् रौलिङ् अस्ति। तस्या: माता तस्याम् विद्यालये एका विज्ञान कर्मकारका आसीत् तस्या: पिता एक: विमान तन्त्रज्ञ: आसीत् च। डैएन् तस्या: अनुजा अस्ति। यदा सा कन्या अभवत्, सा अनुजाम् स्वयम् लिखिता व्रुत्तान्तानि अकथयत्। अधुना तस्या: पति: नील् मुरे नाम अस्ति त्रीणि पुत्रा: अपि अस्ति।

हारी पोट्टर् पङ्क्ति:[सम्पादयतु]

एषा पङ्क्ति: लोकविश्रुति प्राप्त:। एतस्याम् पङ्क्त्याम् स्प्त पुस्तकानि सन्ति। हारी पोट्टर् वृतान्त: चरित्र: प्रतिमन्त्रण: मित्रता च निर्भर अस्ति। अत्र मुख्य वृत्ति: हारी पोट्टर् तथा खलनायक: वोल्डमोर्ट् इति स्त:। एतस्या: पङ्क्त्या: प्रथमं पुस्तकम् " हारी पोट्टर् अण्ड् द फिलोसोफर्स् स्टोन् " इति १९९७ वर्षे प्रसारित: अस्ति तथा अन्तिमं पुस्तकम् " हारी पोट्टर् अण्ड् द डेत्ली हालोस् " इति २००७ वर्षे प्रसारित: अस्ति। एतानि सप्त पुस्तकानि केवलम् बालकेब्य: इति न सन्ति परन्तु प्रौडेभ्य: वृद्धेभ्य: च अपि सन्ति। एताम् पङ्क्ति पाटकान् अन्य जीवलोकम् समुल्लङ्घयति। तत: हारी पोट्टर् पङ्क्ति कदापि न पुरातन भवति।