सदस्यः:Shriranjani.s/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Michael Faraday
Michael Faraday, 1842, by Thomas Phillips
जननम् (१७९१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-२२)२२ १७९१
Newington Butts, England
मरणम् २५ १८६७(१८६७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-२५) (आयुः ७५)
Hampton Court, Middlesex, England
वासस्थानम् United Kingdom
देशीयता British
कार्यक्षेत्राणि Physics
Chemistry
संस्थाः Royal Institution
विषयेषु प्रसिद्धः Faraday's law of induction
Electrochemistry
Faraday effect
Faraday cage
Faraday constant
Faraday cup
Faraday's laws of electrolysis
Faraday paradox
Faraday rotator
Faraday-efficiency effect
Faraday wave
Faraday wheel
Lines of force
प्रभावः Humphry Davy
William Thomas Brande
प्रमुखाः प्रशस्तयः Royal Medal (1835 and 1846)
Copley Medal (1832 and 1838)
Rumford Medal (1846)
Albert Medal (1866)
हस्ताक्षरम्


Faraday's Laboratory at the Royal Institution (1870 engraving)


मैक्ल् फ़ारदे(Michael Faraday) ब्रिटेन् देस्स्य विश्वविख्यातः वैज्ञानिकः आसीत् । अयस्कान्तीयविज्ञानस्य लोके स्वसंशोधनैः प्रसिद्धः । एलेक्त्रोमफ़ग्नतिस्म् जनकः इति प्रसिद्धिः अस्य । द्युतिविद्युत्परिणामस्य नियमं निरूपितवान् । एषः ह्सप्रसिद्धः नियमः भवति । फ़ारदे सेप्ट्म्ब्र्मसस्य २२ दिनाङ्के १७९१ तमे संवत्सरे जर्मनीदेशस्य वुर्टेन् बर्गप्रान्तस्य नेविङ्तोन्-नगरे अजायत । अस्य पिता 'जेम्स्' । हर्मन् एकस्य ग्लास्तिक् सेक्त्स्य् परु आसीत् । बाल्ये अध्ययने अभिरुचिः न आसीत् । शालां गन्तुं धनहीन आसीत् । सः बाल्ये स्वाध्याय अकरोत्। अस्य बहुसरलजीवनम् आसीत्। सः १४ वयसे गोर्गे रिएबोस्य शिक्षु अभवत्। तत्र अनेकानी पुस्थकानी पटात् परम् रसायन वृद्धि आगत् ।अस्य सापेक्षतासिद्धान्तः सुप्रसिद्धः भवति।

पुरस्काराणि[सम्पादयतु]

ज्ञानमिति पदं तु ‘ज्ञा अवबोधने’ इति धातुना व्युत्पन्नम्। वस्तूनां स्वरूपज्ञानं विषयाणाम् इन्द्रियजन्यं ज्ञानं च अस्य परिधिः। वि इति उपसर्गस्य योजनेन, ‘विशिष्टं ज्ञानं विज्ञानम्’ इति अर्थः स्फुरति। पुरातनाः ज्ञानमिति शब्दम् आत्मज्ञानविषये, विज्ञानशब्दं लौकिकविषयाणां ज्ञाने उपयुज्यन्ते स्म इति ज्ञायते। अमरकोशे, ‘मोक्षे धी ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः’ इति लिखितमस्ति। अस्मिन्नर्थे, ‘विविधं ज्ञानं विज्ञानम्’ इति वक्तुं शक्यते। कूर्मपुराणेऽपि -


जीवन चरित्रम्


चतुर्दशानां विद्यानां धारणं हि यथार्थतः। विज्ञानमितरद् विद्यात् येन धर्मो विवर्धते॥ इति उक्तम्। आङ्ग्लभाषायां विज्ञानम्, ‘Science’ इति पदेन व्यवह्रियते। अस्य पदस्य मूलं तु, ‘Scientia’ इति ल्याटिन् भाषापदम्। तस्यां भाषायां पदस्यास्य अर्थः ज्ञानमित्येव भवति। मानवः सर्वदा परितः स्थितानां वस्तूनां ज्ञानसम्पादने उत्सुकः वर्तते। अस्मिन् विषये सः अन्यैः जीविभिः भिन्न एव। प्राकृतिकानां विषयाणाम् अध्ययनम्, तेषां प्रायोगिकपरिशीलनं, फलितांशानां विचारणम् इत्यादयः विज्ञाने अन्तर्भवन्ति।


[१]

  1. https://en.wikipedia.org/wiki/Michael_Faraday