सदस्यः:Shwesmile/उपज्ञातिआन्तर्विवाह 30

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१ बहिर्विवाह: २ असगोत्रर्विवाह: ३ असपिण्डबिहिर्विवाह: ४ आन्तरज्ञातीयविवाह: ५ भारतस्य मुस्लिमसमाजस्य विवाह: ६ भारते पारसीविवाह:

उपज्ञातिआन्तर्विवाह:[सम्पादयतु]

व्यक्ति: स्वकीय उपज्ञात्यां विवाहं करोति ज्ञातिआन्तर्विवाह: भवति। अत्र व्यक्ति:स्वकीययोपज्ञात्याम् विवाहं करोति।

बहिर्विवाह:[सम्पादयतु]

सगोत्रर्विवाह: सपिण्डबिहिर्विवाह: इति द्वो प्रकारो स्त:।

  • असगोत्रर्विवाह: अत्र एककुलस्य वा एककुटुम्बस्य मन्यन्ते। स्वकुलं स्वकुटुम्बम् सगोत्रे विवाह: न भवति। सगोत्रविवाहस्य निषेध: विध्यते।
  • असपिण्डबिहिर्विवाह: सव्रे रक्तसम्बन्ध:मन्यते। मध्येअपि विवाह: न भवति। पित्रूपक्षे सप्तपक्ष पय्रन्तम् सव्रे सभ्या: गण्यन्ते।

आन्तरज्ञातीयविवाह:[सम्पादयतु]

इन्दुधम्रे चत्वार: वण्रा: सन्ति। तत:

  • ब्राहमण:
  • क्षत्रिय:
  • वैश्य:
  • शूद्र:

समलोम: अलोम: एतेषां ज्ञानं प्राप्यते। ज्ञाति-ज्ञातिनां नियंत्रणं स्थापयन्ति। वर्तमान ज्ञातीनाम् उद्भव: संजात:। निम्नवण्रस्य पुरुष: उच्चवण्रस्य स्त्रिया सह विवाहं करोति सा विवाहप्रथा प्रतिलोमविवाहप्रथा कथ्यते। विवाहप्रथया ज्ञाति-ज्ञातिनाम् मध्ये भेदभाव: याति।

भारतस्य मुस्लिमसमाजस्य विवाह:[सम्पादयतु]

मुस्लिम् विवाह:निकाह नाम्ना प्रसिद्ध:भवति। धाम्रिकसन्दभ्राअपि मुस्लिमविवाह: प्रसिद्ध: विध्यते। मुस्लिम् सामाजस्य द्वो सम्प्रदायो स्त:

  • शिया
  • सून्नी

मुस्लिमविवाहे चत्वार: पक्षा: सन्ति।

  • वर:
  • कन्या
  • काझी
  • साक्षी

पुनव्रिवाह मुस्लिम्सामाजे स्वीकृत: विध्यते।