सदस्यः:Shwesmile/उपज्ञातिआन्तर्विवाह 31

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१ भारते पारसीविवाह: २ भारते खिस्तीविवह: ३ भारते साम्प्रतसमये विवाहस्य सोपानानि

भारते पारसीविवाह: पारसीविवाह: पुनव्रिवाह: स्वीकृत: अस्ति। वरकन्ययो: सम्मत्यनुसारम् अयं विवाह: भवति। धम्र गुरु: दस्तुरजी याति।

भारते खिस्तीविवह: खिस्तीसमाजे विवहस्य निम्ना: नियमा: आवश्यका: भवन्ति। धार्मिक: सामाजिक: मन्यते।

  • चारित्र्यस्य प्रमाणपत्रम्
  • चच्रस्थले विवाहाय प्राथ्रनापत्रम्
  • धम्रगुरो: आज्ञा।

भारते साम्प्रतसमये विवाहस्य सोपानानि[सम्पादयतु]

अस्माभि: हिन्दु: इस्लाम: खिस्ती पारसीधम्राणां विवाहविषये महत्वाकांक्षिज्ञानं प्राप्तम्। १* सव्रधम्रोषु भूतकालस्य तुलनया विवाहहगजीवनस्य समाप्ति: अधिका महत्वाकांक्षिज्ञानं भवति। २* विवाह जीवानस्य समाप्त्या बालकानाभ् अपि प्रश्न्न्न: उद्भवति। ३* आन्तरज्ञातीय विवाहस्य वातावरणं आधिकाअधिकं दरिद्रुश्यये। ४* परिणामेन जातीयसम्बन्धानां प्रमाणे वृद्धि: जाता, अत: गुप्तरोगस्य प्रमाणोअपि वृद्धि: जाता