सदस्यः:Sourav Jana B/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

https://upload.wikimedia.org/wikipedia/commons/0/0b/Kumudini-lakhia-1d89c82c-2f73-436a-b856-ab8b9f244f9-resize-750.jpg कुमुदिनि लखिय

कुमुदिनि लखिय एक भारतीय 'कथक्' नर्तकी अस्ति| तस्य जन्म १९३० तमे वर्षे अभवत् | सा गुजरात राज्यस्य अहमदाबाद नगरे कार्यं अकरोत् | सा १९६७ तमे वर्षे 'कदम्ब स्कूल ओफ़् दन्स् एन्ड मुसिक' आरम्भं अकरोत् | सा २०१२ तमे वर्षे 'स्वर्थमोरे' विद्यालये अद्यपिका भूत | १९८० वर्षे सा कथाक महोत्सवे नाट्यं अकरोत् | सा शंभु महाराज महोदय समीपे नाट्यं ज्ञातवती | सा पद्मभुशन् प्रस्ति पुरस्कृता अस्ति | १९८७ तमे वर्षे भारतीय सर्कारहः सा 'पद्म श्री' प्रशस्तिं पुरस्करति | इदानीं अपि सा अत्युन्नत कथाक नृत्यगार्ति अस्थि |