सदस्यसम्भाषणम्:Sourav Jana B/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विल्लियं बिलेक
<
William Blake by Thomas Phillips
जन्म २८ नोवेम्बर १७५७
सोहो, लन्दन
मृत्युः १२ अगस्त १८२७
लन्दन
देशीयता आङ्ग्लकार
वृत्तिः कविः

विल्लियं बिलेक[सम्पादयतु]

विल्लियं बिलेक एक आङ्ग्लभाष कविः अस्ति |सः एक लेखक अस्ति | विल्लियं बिलेक जन्मः २८ नोवेम्बर १७५७ तमे वर्षे अभवत् | विल्लियं बिलेक लण्डन राजस्य सोहो नगरे तस्याः जन्म अभवत् | विल्लियं बिलेक अपि प्रिय चित्रकर्म | सः काव्यं रोचाथे | सः पत्नी नाम कथेरिन बोउचर् अस्ति | तस्य विवाहं १८७२ तमे वर्षे अगस्त मासे अभवत् | १७७० तमे वर्षे वाणिज्ये नष्टं प्राप्तवान् । तेन कारणेन निर्धनः अभवत् । विल्लियं बिलेक पिता नाम जेम्स बिलेक अस्ति | विल्लियं बिलेक माता नाम कथेरिन बिलेक अस्ति | सः आलिखति परि धर्म अस्ति | सः तस्य २१ वर्षे लिपिकरः अभवत् | विल्लियं बिलेक १८०० वर्षे फ़ेल्प्याम् समिपस्य कुटीरे चलति | सः धर्मः विषये लिखति |

तस्य रचनः -[सम्पादयतु]

  • दि तैगर - १७९४ ( एक अधिकतम प्रिय च प्रसिद्ध काव्य अस्ति)
  • लण्डन – १७९४
  • दि लम्ब – १७९४
  • दि चिम्नि स्वीपर – १७९४
  • अ पोइसोन् त्री – १७९४
  • दि सिक् रोस – १७९४
  • दि लित्तिल् बेलाक बोइ - १७८९
  • दि लित्तिल् बोइ लोस्त - १७८९
  • दि लित्तिल् गल लोस्त - १७९४
  • दि लित्तिल् गल फ़ौन्द् - १७९४

तस्य मरण[सम्पादयतु]

तस्य मरणः १८२७ वर्षे १२ अगस्त मासे अभवत् | १००० जनैः तत्र उपवेष्टुं शक्यते । सः नवषष्टि (69) वर्षः जीवनं जीवति | विल्लियं बिलेक कश्चित् पुरस्कारः न संपादयति परन्तु सः एकः महान् कवि इति ज्ञापितः | तस्य मरणस्य परम् " सङ्गस अफ़् इन्नोसन्स अन्द् इफ़् एक्स्पिरियन्स " इति पुस्तकस्य केवलम् ३० पुस्तकानि विक्रीतः | विल्लियं बिलेकस्य अन्तिम रचनः " दन्ते सिरिस " भवति |

उल्लेख[सम्पादयतु]

[१] [२] [३]

  1. https://en.wikipedia.org/wiki/William_Blake
  2. https://www.poets.org/poetsorg/poet/william-blake
  3. https://www.metmuseum.org/toah/hd/blke/hd_blke.html