सदस्यः:Sreerama.S(1931378)/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्रीरामः एस् (१९३१३७८)[सम्पादयतु]

ममपरिचयः -[सम्पादयतु]

Ram 21
Sreerama.S

मम नाम श्रीरामः अस्ति। अहम् बेङलूरुनगरवासिनः अस्मि। अहम् बेङलू रुनगरे उल्लालु उपनगरे वसामि। अहम् अष्टादशवर्शाणाम् बालकः अस्मि। अहम् विश्वविद्यालयस्य छात्रः अस्मि। अहम् विद्याभ्यासार्थम् अत्र क्रिस्त विश्वविद्यालयम् अगच्छत्। अहम् प्राथमिकविद्याभ्यासर्थम् विद्यानिकेतन सार्वजनिक शालाम् अगच्छत्। अहम् आगमविद्याभ्यासार्थम् आर् एन् एस् पि यु विद्यालयम् अगच्छत्। अहम् मम मतापित्रा सार्धम् वासिष्यामि। मम मता भारती, पिता महालिङेश्वरः इति। मम मता विद्यालये अद्यापकी अस्ति। मम पिता साहित्य अकेडेमी इति मठे अद्यक्शः अस्ति। अहम् लोकस्य अभिवृद्धिम् कर्तुम् क्रिस्त विश्वविद्यालयम् आगतः अस्मि। क्रिस्त विश्वविद्यलये विशालः विकल्पः अस्ति। अतः अहम् नाना विधानाम् दृशीकस्य उपयुज्यम् करोमि। अहम् क्रिस्त विश्वाविद्यालये कलाशास्त्रम् पठामि। अहम् कलाशास्त्रे पत्रकारशास्त्रम्, मनोविग्न्यानम्, आङ्लभाषा च पठामि। अहम् पूर्वमेव आङ्लभाषे आसक्तिम् प्रदर्शितवान् आसीत्।

बेङलूरु नगरे मम प्रिय स्थलानि बहूनि सन्ति। बेङलूरु नगरे मम प्रिय स्थलम् राजराजेश्वरी नगरः मल्लेश्वरम् नगरः उल्ललु उपनगरः च सन्ति। परन्तु मम प्रिय स्थले अति उत्तमे राजराजेश्वरी नगरः भवति। राजराजेश्वरी नगरे मम प्रिय स्थलम् "बिग् बैट्स्" इति स्थलम्। एतद् क्शेत्रे मम बहु प्रिय पाकम् खादामि।

मम प्रिय अध्यापिकाः अध्यापकाः च मम शालाया महाविद्यालया च सन्ति। परन्तु प्रिय मित्रानि महाविद्यालया सन्ति।

बेङलूरु नगरे अहम् मम सम्पूर्णम् जीवनम् जीवितवान्। अतः बेङलूरु नगरम् मम गृहम् इति अहम् स्मरामि।

हव्यासानि -[सम्पादयतु]

अहम् मुक्तसमये गीताम् शृणोमि। अहम् विविधस्य प्रकरस्य गेताम् शृणोमि। अहम् मुद्रणाम् सङ्ग्रहणम् करिष्यामि। अहम् मुक्तसमये गीताः उपगायामि। परन्तु अहम् एतत् कार्यम् न्यूनम् करिष्यामि। अहम् मुक्तसमये कादम्बरीः पठामि। अहम् काव्यान् अपि रचितवान्। अहम् कथाः अपि लिखामि। अहम् नानाविधानाम् चलच्चित्रम् पश्यामि। अहम् पादकन्दुकक्रीडमपि पूर्वम् अक्रीडयामि। एतत् सर्वमपि मम हव्यासाणि सन्ति।

अहम् पूर्वम् मुद्राणाम् समाहारः कृतवान्। नूनम् अहम् सङ्गीतम् सर्वदा शृतवान्। नूनम् अहम् सङ्गीतनाम् गायनम् अपि करोमि। अहम् वामनम् कथानि लेखिष्यामि। अहम् वामनम् काव्यानि अपि लेखिष्यामि। नूनम् अहम् रुद्री वाद्याम् अपि पठिष्यामि। अहम् पूर्वम् पादकन्दुकम् क्रीडम् अपि क्रीडितवान्। परन्तु जान्वस्य क्षत्यदनम् अनन्तरम् अहम् एतद् क्रीडम् न क्रीडितवान्। अहम् दूरवाणि क्रीडनम् अपि करोमि। अहम् कदाचित् पाकम् अपि करिष्यामि। अहम् गृहस्य कार्ये अपि उपकारम् करिष्यामि। अहम् बहु जनानाम् कष्टम् शृणोमि। अहम् सर्वदा तेषाम् उपकारम् कृतवान्।

अहम् मित्रेण सह गृहस्य बहिः गत्वा बेङलूरु नगरे विविधानि स्थलानि गच्छामि। मम खादनस्य हव्यासः आर् एन् एस् महाविद्यालयात् एव प्राप्तवान्। अहम् विविधानि पाकानि खादामि। अहम् सदा प्रातः काले अटन् गच्छामि। अहम् सर्वदा प्रातः काले व्यायामानि च करोमि। अहम् अचिरम् मम सङ्गीतस्य हव्यासे समयम् व्ययामि। अहम् रुद्री वाद्यम् पठित्व विघुष्ट पठनम् अपि करोमि। अहम् नूनम् छायाचित्रम् करोमि। अहम् छायाचित्रार्थम् विविधानि स्थलानि गच्छामि। अहम् इत्वरम् बहु प्रियम् करोमि। अहम् बेङलूरु नगरे विविधानाम् स्थलानाम् भावचित्राणि गृह्यामि।

एतद् सर्वम् मम हव्यासानि सन्ति।

आकांक्षाणि -[सम्पादयतु]

अहम् भारतदेशस्य सद्यः कालिनः वार्ताम् दृस्ट्वा अति दुःखितः अभूत्। अत: भारतदेश्हस्य अभिवृद्धिम् इच्छामि। परन्तु केवलः आकांक्षाणि न पर्याप्तम्। अतः अहम् पत्रकाशास्त्रम् चिनोतितवान्। लोकस्य अभिरामम् एव मम निशा अस्ति। परन्तु मम पदवी बहु कष्टकरम् सम्स्येण सम्पूर्णितम् अस्ति। अत:अहम् सदा मम लक्ष्यार्थम् धावयामि। लोकस्य अभिप्रायम् शृत्वा अहम् मम पगदवीम् न विस्मरामि। एतानि आकांक्षाणि सर्वदा मम हृदयस्य समीपम् आसानि।