सदस्यः:Suhas S Sriram/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचयः[सम्पादयतु]

मुखं

मम नाम: सुहास् एस् एस् अस्ति | मम पितुः नाम: शंकर् नारायण अस्ति। मम माता नाम: सुवर्ण अस्ति । अहम् बेंगलूरु  नगरे वसामि । अहम् अध्यापन कार्यम् करोमि | मम विद्यालयम् नाम कैृस्त कालेजःअस्ति। मम जन्मतिथि ७ नवेंबर् २००१ अस्ति ।

अहम् प्रातः काले पंच वादने उत्तिष्ठामि  | अहं पुस्तक मध्ये संस्कृतं पाठयामि | अस्माकं देशः भारतम् अस्ति | अहम् स्वयम् चलित ,स्वयम् प्रेरित विद्यर्थि अस्मि | ग्रुहेपि अहम् सदा अध्यपनम् तथा अध्ययन संबधित विशयाणाम् अधिक्रुथ्य कूरोमि |

मम कार्यम् अपूणम् क्रुत्वा न निद्रामि अभ्य्सम् करोति। अहम् निरन्तरम् कार्यम् कर्तुम् इछ्चामि | ग्रुहे अपि मम मतपित्रूभ्याम् सहायम् क्रुत्वा पाटं पटन् अस्मि | शालायाम् मम मित्रः सह हास्यविनोदेन कालम् यापयामि। अहं तेबल् तेन्निस् राज्य मत्त क्रीदः क्रीदितः अस्ति । अस्माकं देश च जन श्च उद्दारः करोमि | मम जपान् बहु इष्ठामिः । मम वैज्ञानिक  इच्छतम | अस्माकम् ण्रुह समये स्थित अनक्षररतम् सहायम् कर्तुम् प्रेरेपयामि। तेभ्यः अहम् कस्ट्काले सहायम् कुर्वन् उन्तमरीत्या तान् साक्षरन् कर्तुम् इछ्चामि I शालायाम् मम मित्रः सह हास्यविनोदेन कालम् यापयामि। जीवने ते कदापि विफला न भविष्यन्ति । केवलं सुखमिच्छता परिश्रमेण विनाकेवलं सुखमिच्छता परिश्रमेण विना विद्या न लभ्यते सर्वविधो विकासश्च न भवति । नायं कालः सुखमुपभोक्तुम् । सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् I तेभ्यः अहम् कस्ट्काले सहायम् कुर्वन् उन्तमरीत्या तान् साक्षरन् कर्तुम् इछ्चामि II अहम् जर्मणि बहु इच्छामिः ।