सदस्यः:Sunainags/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Iravati Dinakar Karve.png
ईरावति कार्वे

इरावति कार्वे महोदया

परिचेयः

  https://en.wikipedia.org/wiki/Irawati_Karve इरावति कार्वे महोदया भारतीय प्रथम-महिला शिक्षणतज्ञा च समाजशास्त्रज्ञा इति प्रख्याता आसीत्। अपि च सा मानवविज्ञानशास्त्रस्य परिणिता आसीत्। सा बर्मा देशे १९०५ तमे वर्षे दिसम्बर् मासे १५ दिने अजायत। १९७० तमे वर्षे अगस्ट मासे ११  दिने सा इह लोक-त्यजनम् अकरोत्।

बाल्यजीवनम् तथा विद्याभ्यासम्

   सा महाराष्ट्रे स्थिते चित्पवन ब्राह्मण कुतुम्बे अजायत। तस्याः पिता गणेश हरि कर्माकर, बर्मा देशे कार्पास सम्स्थालयस्य कार्यकर्ता आसीत्। तस्याः प्राथमिक विद्याभ्यासम् पूणा नगरे विद्यमाना "हुज़्उर्पाग" (Huzurpaga) सम्स्थायाम् अभवत्। अनन्तरम् सा फेर्गूस्सोन् (Fergusson) विश्वविद्यालये दार्शनिकशास्त्रस्य अध्ययनम् अकरोत्।
    तदानन्तरम् मुम्बै विश्वविद्यालये जि। एस्। गुर्ये महोदयस्य अधीने अध्ययनार्थम् "दक्षिणा फेलोशिप्" प्रप्तवती। १९२८ तमे वर्षे सा तस्याः स्नातकोतर पदवीं अलभत्। अत्र तस्याः पक्षवाक्यम् ( Thesis Statement)  "चित्पवन ब्राह्मणाः- एका अन्य-भिन्न देशीयानाम् अध्ययनम्" ("Chitpavan Brahmins - An Ethnic Study") इति आसीत्। सा जर्मनी देशे कैसर् विलियम् विश्वविद्यालये शोधग्रन्थ (Doctor of Philosophy) पदवीं प्राप्त्वा भारतम् प्रति प्रत्यागमत्। 

वयक्तिकजीवनम्

  इरावति कार्वे महोदयाः पत्युः नाम दिनकर दोन्दो कार्वे इति। सः रसायनशास्त्रस्य अद्यापकः आसीत्। इरावति कार्वे महोदयायाः च तस्याः पितोः मध्ये विवाह विषये भिन्नमतम् आसीत्। विवह नन्तरं दिनकर महोदयः तस्याः उन्नत शिक्षणार्थम् ताम् जर्मनी देशम् प्रेशितवान्।

वृत्तिजीवनम्

  १९३१-१९३६ वर्षान्तरे सा दत्तनिधिप्रशासलकि रूपेन कार्यनिर्वहणम् अकरोत्। तदानन्तरम् १९३९ तमे वर्षे पूणायाम् स्थित "देक्कन्" कोलेजे व्रुत्तिम् आरभत। जीवन पर्यन्तम् तत्रेव वृत्तिम् पर्यतिष्ठत। सा पूणा विश्वविद्यालये मानवविज्ञानाय एकम् विभगम् प्रारभत। सा देक्कन् विद्यालये मानवविज्ञानशास्त्र च समाजशास्त्र विभगाणाम् मुख्या आसीत्।
सा स्वस्याः अभ्यास च सम्शोधना क्षेत्रे इन्दोलोजि (भारतीय विद्या) अनुक्रमस्य आचरणम् कृतम्। समाजशास्त्र विभगम् प्रति तस्याः योगधानम् अपारम्। अत्र स्वाजन्य (बन्धु) सङ्घटन, जाती धर्मस्य मूलम्, समाजशास्त्रस्य नेत्रया ग्रामीण् च नगरीय अध्ययनम् इत्यादयः प्रमुख प्रकरणानाम् उल्लेखनं अस्ति। ततः परम् सा अनेक पत्रिकायाम् स्वस्याः शोधन प्रस्थावनम् प्रकठितवती। 

पुस्तकाणि

    कार्वे महोयायाः केचन प्रमुख पुस्तकाणि -
  • किन्शिप् ओर्गनैजेशन् इन् इन्दिय (देक्कन् कोलेज्, १९५३) - भारतीय विविध सम्स्थानाम् अध्ययनम्।https://www.goodreads.com/book/show/18070263-kinship-organization-in-india
  • हिन्दू सोसैटि - एन् इन्तर्प्रिटेशन् (देक्कन् कोलेज्, १९६१) - कार्वे महोदयाः अध्ययनेन् लब्ध साक्षास्य आधारेण लिखित हिन्दू समाजस्य अध्ययनम्।
  • महाराष्ट्रा - लन्ड् एन्ड् पीपल् (१९६८) - महाराष्ट्रे विद्यमान विधीनाम् च सम्स्थानाम् अध्ययनम्।
  • युगान्त : द एन्ड् ओफ़् एन् एपोच् - महाभारत आधारित पुस्तकम्। १९६७ वर्षे सहित्य अकाडेमि प्रशस्ति रूपेण (मराठीभाषायाम्) पुरस्कारम् कृतम्।
     सा न केवल आङ्ल भाषायाम् अपि तु मातृ भाषा मराठीभाषायाम् अपि अनेक पुस्तकाणि प्रकाशितवती। तानि-
  • परिपूर्ति
  • आमची संस्कृती
  • भोवर
  • संस्कृती
  • गङ्गाजल

इत्यादयः ।

References:


- रश्मि आर् शर्मा (Rashmi R Sharma) reg. no. 1630388 - सुनैन जी एस् (Sunaina G S) reg. no. 1630389