सदस्यः:THAMERA VARUNI N/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                 यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः। 
                                               यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥


सालुमरद तिम्मक्क-

तिम्मक्का कर्नाटके एक सुप्रसिद्ध परिसर प्रेमी। अस्याः पूर्न नाम 'सालुमरद तिम्मक्क'इति। तस्या जन्म भारतम् कर्नटकराज्ये एक सादारण रामनगरे,मागडी तालूके,हुलिकल् ग्रामे अभवत्। सा एक खानी योजने दिन कूली कार्यम् कृतवती आसीत्। तत्र चिक्कय्य नामस्य गोपशुधारकम् विवाहम् कृतवती। तदनन्तरम् अनपत्य कारनात् मार्गशाखिन्ये अनेकानि सस्यानी स्तापितवती। वृक्षम् एव तस्याः शिशुः इति भावनात् तेषाम् सम्यक् रक्षितवती। तिम्मक्कस्य पति १९९१ तमे वर्षे मरणं अभवत्। तदनन्तरम् परिसर प्रेमेण सा अरण्यरक्षन कार्यक्रमम्, अनेक कल्पवृक्ष स्तपन कर्यक्रमेपि अस्तिवाचि आसीत्। तस्या एकं वैध्यालयम् स्तापितुम् आशा आसीत्। एतस्यात् न्यस निदीपी योजनम् क्रुतवती। क्यालिफोर्निये परिसर शिक्ष्नात् 'परिसरवदि तिम्मक्कस्य सम्पन्मूमानि' इति एक भागं अस्ति।

साधनानि।

सा व्रुक्षानि ४ कि.मि दूरात् स्तपितवति। सा इदम् वृक्षानि स्तापितुम् तस्य अल्पाअधायम् एव उपयोगम् कृतवती। वृक्षानि समृद्धितुम् जलस्य अवष्यम् इति कारणत् तिम्मक्का मुङ्रुरुकाले सस्यानि स्तापितवती। समस्ते १८४ सस्यानि स्तापितवती, तस्य मौल्यानि १५००००० रूप्यकानी अस्ति। अधुन इदम् व्रुक्षानी कर्नाटकसर्कारत् अरक्षित्।

तस्य सादनात् लब्दः पुरस्काराः।

राष्त्रीय पौर प्रशस्ती - १९९५ इन्दिरा प्रियदर्षिणी व्रुक्षमित्र प्रशस्ती - १९९७ वीरचक्र प्रशस्ती - १९९७ महिला च शिशु कल्याण इलाके, कर्नाटक सर्कारात्-मान्यतस्य प्रमाण पत्रं स्वीक्रुतवती। भारतीय व्रुक्ष विज्नान च तन्त्रज्नान संस्ते, बेङलूरु- एतस्यात् श्लाघनेय प्रमाणपत्रं स्वीक्रुतवती। कर्नाटक कल्पवल्लि प्रशस्ती। - २००० गाड्फ्रि फिलिफ्स् धीरते प्रशस्ती -२००६ पंपावती परिसर प्रशस्ती। बाबासाहेब् अम्बेड्कर् प्रशस्ती। वनमाते प्रसशस्ती। मागडि व्यक्ति प्रशस्ती। कर्नाटक परिसर प्रशती। महिलारत्न प्रशती। न्याषनल् सिटिजन् प्रशस्ती। राज्योत्सव प्रशस्ती। हूविनहोळे प्रतिष्टान् विष्वात्म पुरस्कार २०१५। आर्ट् आफ् लीविंग् सम्स्तात् विशालाक्षि प्रशस्ती। नाडोज प्रशस्ती- २०१०. PRANATHI G L-1610385 THAMERA VARUNI N-1610387 reference;http://www.goodnewsindia.com/Pages/content/inspirational/thimmakka.html https://thelogicalindian.com/story-feed/get-inspired/saalumarada-thimmakka/