सदस्यः:Uttam u pai/सौराष्ट्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सौराष्ट्रः इति शब्दस्य अर्थ "उत्तम राष्ट्रः"। सौराष्ट्र: इति पर्यायः पश्चिमभारते, अरब्बी समुद्रतीरे विराजमानः अस्ति। एतत् प्रदेशः गुजराथ् राज्यस्य त्रिषु एकांष भागः अस्ति। अस्मिन् प्रदेशे एकादश नगराणि सन्ति। ते नगराणि - राजकोट्, जम्नगर्, जुनागड्, भाव्नगर्, पोर्ब्न्दर्, अम्रेली, सुरेन्द्रानगर्, देवभूमीद्वारका, मोर्बी, गिर्, सोमनाद्, अह्मेदबाद् तथा च बोतद् नगर इति। अरब्बी समुद्रः सौराष्ट्र पर्यायस्य दक्षिणम् तथा आग्नेय दिग्भागानां परितम् अस्ति। तथा वायुव्य भागं खच्-गल्फ् द्वारा, पूर्व भागं खाम्बाट्-गल्फ् द्वारेण परितम् अस्ति। पुरा एतत् प्रदेशं खातिदर्बार् महोदयेन आडळितं कृतमासीत्। अतः अयं प्रदेशं 'खाथ्यावार' इति प्रसिद्धः। सप्तचत्वारिंशत् एकोनविंशति तमे वर्षे भारतदेशस्य स्वातन्त्रथानन्तरं खातियावार् नगरस्य २१७ राज्यानि जुनागड् राज्यः अपि मिलित्वा सौराष्ट्रः देशं पञ्चादश फेब्रवरी अष्टचत्वारिंशत् एकोनविंशति तमे वर्षे संस्थापितः। प्रथमः अयं 'युनैटड् स्टेट् खातियावारः' इति आख्यातः। तदनन्तरं १९४८ तमे वर्षे सौराष्ट्रा इति नामाङ्कितः।