सदस्यः:Vibha bharadwaj/WEP 2018-19

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Prabha-Atre.

[[[१]]] प्रभा अत्रे

प्रभा अत्रे किरणग्रहन् एका महन् गायिका अस्ति। सा महरष्ट्रस्य पुनेनगरे जन्मम् लेभिरे। तस्या पितरौ इन्दिराभाई अभसाहेबः च। तस्या भगिनि उषा। तस्य प्रथम गुरुः विजय करिन्दिकर्। तदनन्तरं सा सुरेशबाबूमने, हीराबाई बादोदेकरेण सह च संगीतं अभ्यसम् क्रुतवती।

 सा बाल्यवस्यमेव रङमन्चे अभिनयं कुर्वन्ति स्म। सा अनेक संगीतस्तरेषु बहु मन्यता अस्ति। तेपि खायाल्, तुहमरि, दर्दा, घजाल्, मिह्,नाट्यसंगीत, भजन् च। सा विज्ञानशास्त्रे, नीतिशास्त्रे च पदावीम् प्राप्त। सा नूतन रगानाम् सृष्टितवती। सा विदेषेशु अपि प्रदर्षयति। सा संगीत अध्यपिका अस्ति। सा आकषवाण्यां गियति। सा "वुमेन्स् विष्वविद्यलये" प्रचर्या असि। सा "स्वर्नश्री रेकोर्डिन्ग" कम्पनिभ्यम् संगीतनिर्माता एवं रचयित अपि अस्ति। सा "रास्ता पीठ" एजुकेशन् सोसैटिभ्यम् मुख्यस्था अस्ति।
 सा बहवः पुरस्करणि प्रप्तवती। यथा संगीत नटक् अकाडेमी पुरस्करः, हसिफ् अलीखान् पुरस्कारः आचार्य अत्रे च। सा १९९० तमे वर्षे पद्मश्री-पुरस्कारः प्रप्तवती। सा २००२ तमे वर्षे पद्मभुषण् पुरस्करम् अपि प्रप्तवती। सा कालिदास पुरस्कारमपि प्रप्तवती।
Prabha atre
  1. "Padma Awards" (PDF). Ministry of Home Affairs, Government of India. 2015. Archived from the original (PDF) on 15 November 2014. Retrieved July 21, 2015.
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vibha_bharadwaj/WEP_2018-19&oldid=437774" इत्यस्माद् प्रतिप्राप्तम्