सदस्यः:Yashasp9/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

यज्नोपवीतम्


भारतीय धर्मे यज्नोपवीतस्य महत्पूर्वं स्ठानम् अस्ति| एतद् ब्रह्मसूत्रम् इत्यापि वर्दत| नीच प्रव्रुत्यां त्यक्त्वा उत्तम् सिस्कारान् ग्राहयितुं यज्नोपवीतं सहकरति| सर्वं एकत्रम् आनयमाना महाशक्तिः एतत् सूत्रे वरतते| एतद् त्रयः सोओत्राणि वेदानां तथा ब्रम्ह ग्रन्थं स्रुष्टिविधानस्य प्रतीकानि सन्ति| ब्रम्ह ग्रन्थिं धारयित्वा गायत्री जपं कुर्वन्ते|


सर्वम् एकत्रीकुर्वन् महाशक्तिः अस्मिन् सूत्रे अस्ति| एतानि सूत्रानणि वेदत्रयान् सूचयति| तथा च ब्रम्हसूत्रम् अपि वनिर्दिशति|एतद् ब्रम्होपदेश प्राप्त द्विजन्माः गायित्री मन्त्रं जपन्ते| एते त्रय: सूत्राः - गायत्र्याः पादानि, त्रयः प्रणव अक्षराणि, ततः व्याह्रुतानि च सूचयन्ति| ते इदां पिङला तथा सुपुम्ना इति|

एकैक परमात्मः सूत्ररूपेण समस्त पन्चभूतेषु अस्तिरिति यज्नोपवीतं सूचयति| यज्नोपवीत धारणसमये उच्छरितम् मन्त्रस्य भावार्थम् इदमस्ति - यज्नोपवीतं परमं पवित्रम्| सर्वरक्षकः परमात्मनः सर्वेषां हिताय सहजनम् अरचत्| एतत् सूत्र बलं तेजं च दास्यति| अज्नान बन्धनात् विमुच्छ्यते|

गायत्रि देवि

उल्लेख

ಗಾಯತ್ರಿ ಉಪಾಸನೆ ಮತ್ತು ಮಾತ್ರಾರ್ಥ - ಬಿ ವೆಂಕಟರಾಮ ಶರ್ಮ, ರಾಮಕೃಷ್ಣ ಆಶ್ರಮ ಮೈಸೂರು ,೨೦೦೧