सूत्रम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation
Jump to search
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् । अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः । अस्य विवरणम् सूत्रलक्षणम् इत्यत्र द्रष्टव्यम् ।
वेदवेदान्तपुराणानि | |||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|
परिचयः | |||||||||||
वेदाः | |||||||||||
पुराणानि |
| ||||||||||
उपनिषदः |
| ||||||||||
अन्याः | इतिहासः: रामायणम् • महाभारतम् अन्याः: भगवद्गीता • मनुस्मृतिः • अर्थशास्त्रम् • आगमः तन्त्रम् • पञ्चरात्रम् • सूत्रम् • स्तोत्रम् • धर्मशास्त्रम् • दिव्यप्रबन्धः • तेवरम् • रामचरितमानसः • योगवाशिष्ठम् | ||||||||||
"https://sa.wikipedia.org/w/index.php?title=सूत्रम्&oldid=403860" इत्यस्माद् प्रतिप्राप्तम्