संहिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

मन्त्राणां समुहः संहिता इत्युच्यते । चतस्रः संहिताः भवन्ति । यथा-(१) ॠक्संहिता, (२) यजुस्संहिता,(३) सामसंहिता, (४) अथर्वसंहिता च । संहितायाः अपरः नामः वेदः एव । अत्र सर्वप्राचीनवेदः ऋग् वेदोऽस्ति । एते वेदाः चतुर्णां कृते वर्त्तते । यथा – होतुः कृते ऋग्वेदः, अध्वर्य्योः कृते यजुर्वेदः, उद्गातुः कृते सामवेदः, ब्रह्मणः कृते अथर्ववेदः । वस्तुतः वेद एक प्रकारक एव, परन्तु स्वरूपभेदात् सः त्रिविधः भवति । ऋग् यजुः सामश्च । अतः विद्वांसः वेदं त्रयी इति प्रवदन्ति । संहितानां वेदानां वा विषयवस्तुनि कानि भवन्ति ? इत्यस्मिन् विषये श्रीमद्भागवते उच्यते –

ऋक् यजुः सामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।
शस्रमिज्यां स्तुतिस्तोमं प्रायश्चितं व्यघात् क्रमात् ॥

अर्थात् ऋग् वेदस्य विषयः शस्त्रं । अत्र अप्रगीत मन्त्रसाध्या स्तुतिः शस्त्रम् इत्युच्यते । इज्या (यज्ञकर्म) यजुसः विषयः । स्तुतिः सामवेदस्य विषयः । प्रायश्चितं च अथर्ववेदस्य विषयः ।

संस्कृतवाङ्मये वेदानां प्रमुखं स्थानं वर्तते ।धर्मनिरूपणे वेदः स्नतन्त्रप्रमाणत्वेन स्वीक्रियते ।स्मृतयः तु द्वितीयं स्थानं प्राप्नुवन्ति ।अतः उक्तं कालिदासेन अपि 'शृतेरिवार्थं स्मृतिरन्वगच्छत् '। वेदः संहिता-ब्राह्मणारण्यकोपनिषदिति चतुर्धा प्रविभक्तः । एतेषु छन्दोबद्धा मन्त्ररूपा वैदिकदेवतास्तुतिपरकः मुख्यविभागः संहिता इति कथ्यते । यथा ऋक्संहिता,यजुः संहिता,सामसंहिता,अथर्वसंहिता । ऋक्संहितायां देवता स्तुतिपरकमन्त्राः सन्ति । याजकीयमन्त्राणां संग्रहः यजुःसंहितायां वर्तते । गायनपरमन्त्राः सामसंहितायां विद्यन्ते । अथर्वसंहितायां आभिचारिकमन्त्राः सन्ति ।

संहिता - ज्योतिश्शास्त्रस्य गणितं, होरा, संहिता इति त्रयः स्कन्धाः सन्ति।

प्रकारः[सम्पादयतु]

संहिता त्रिविधा भवति ।

(क) देवहूसंहिता,

(ख) वाक्शबहूसंहिता,

(ग) अमित्रहूसंहिता इति।

अासु प्रथमसंहिता कल्याणकारिणी भवति तथाऽन्तिमे द्वे च अमङ्गलप्रदे स्तः । एतदतिरिक्तमपि संहितात्रयमस्ति।

"https://sa.wikipedia.org/w/index.php?title=संहिता&oldid=482866" इत्यस्माद् प्रतिप्राप्तम्