वैदिकसंस्कृतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वैदिकसंस्कृतम्
विस्तारः भारतम्, अफगानिस्थानं, नेपालदेशः पाकिस्थानं
प्रदेशः वायव्यभारतीय उपमहाद्वीपः पूर्व-ईरानीयपठारं च
Era १५०० - ६०० क्रैस्त-पूर्व
भाषाकुटुम्बः
भाषा कोड्
ISO 639-3 (vsn इति प्रस्तावितम्)[१]
LINGUIST List vsn
  qnk ऋग्वैदिक

वैदिकसंस्कृतं हिन्द-यूरोपीयभाषाकुटुम्बस्य हिन्द-आर्य-उपसमूहस्य प्राचीनभाषा आसीत् । क्रैस्त-पूर्व मध्य-द्वितीयतः मध्य-प्रथमसहस्राब्दपर्यन्तं सङ्कलितं वेदेषु तत्सम्बद्धेषु साहित्येषु च प्रमाणितम् अस्ति । लेखनस्य आगमनात् कतिपयशताब्दपूर्वं मौखिकरूपेण संरक्षितम् आसीत् ।

वैदिकसंस्कृतभाषायां विस्तृतं प्राचीनसाहित्यम् आधुनिकयुगपर्यन्तं जीवितम् अस्ति, एतत् आद्यहिन्द-यूरोपीय-आद्यहिन्द-ईरानीय-इतिहासस्य पुनर्निर्माणार्थं सूचनानां प्रमुखः स्रोतः अभवत् ।

प्रागैतिहासिकयुगे आद्यहिन्द-ईरानीयभाषा आद्य-ईरानीय-आद्यहिन्द-आर्य-भाषयोः विभक्तवती, भाषयोः परस्परं स्वतन्त्रतया विकासः अभवत् च ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Change Request Documentation: 2011-041" [परिवर्तनानुरोधलेख्यम् – २०११-०४१]. एसआईएल इण्टर्नेश्नल्. 
"https://sa.wikipedia.org/w/index.php?title=वैदिकसंस्कृतम्&oldid=468561" इत्यस्माद् प्रतिप्राप्तम्