कर्णवेधसंस्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

Karnavedham of Brahmin boy (both ears pierced)

कर्णवेधं प्रशंसन्ति पुष्ट्यायुः श्रीविवृद्धये इति गर्गस्य उक्त्या अस्य संस्कारस्य प्रशंसा ज्ञायते ।
अस्मिन् संस्कारे प्रथमं बालकस्य दक्षिणे कर्णे सूर्यकिरण-प्रवेशयोग्यं छिद्रं तदनु वामकर्णे क्रियते ।
संस्कारेण अनेन अन्त्रवृद्धिः न भवति इति स्मृतिकाराणां मतम् -

शङ्कोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीयम् ।
व्यत्यासाद्वा शिरां विध्येदन्त्रवृद्धि निवृत्तये ॥

कर्णवेधसंस्कारात् बालकेषु नपुंसकत्वम्, बालिकासु च बन्ध्यात्वं न भवति इति स्मृतिसङ्ग्रहबोधनम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कर्णवेधसंस्कारः&oldid=395233" इत्यस्माद् प्रतिप्राप्तम्