वेदान्तदेशिकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वेदान्तदेशिका
जन्म वेङ्कटनाथः
25 अप्रैल, 1017 ई
श्रीपेरुम्बुदुर (चोला साम्राज्य), तमिलनाडु
मृत्युः c.1137 ई (वयः 120 वर्षाः)
श्रीरंगम Edit this on Wikidata
देशीयता पाण्ड्य राजवंश, विजयनगरसाम्राज्यम् Edit this on Wikidata
वृत्तिः दार्शनिक, ब्राह्मणः&Nbsp;edit this on wikidata

वेदान्तदेशिका स्वामी वेदान्तदेशिकान् अथवा वेदान्त आचार्य इति नाम्ना अपि प्रसिद्धः एकः प्रमुखः भारतीयदार्शनिकः, धर्मशास्त्रज्ञः, कविः च आसीत् यः १२६८ तः १३६९ ई. दार्शनिकस्य रामानुजस्य शिक्षायाः अनुसरणं कुर्वती हिन्दुधर्मस्य शाखा अस्ति श्रीवैष्णवधर्मपरम्परायां सः अतीव सम्माननीयः व्यक्तिः आसीत् । वेदान्तदेशिकायाः दर्शनशास्त्रं, धर्मशास्त्रं, साहित्यं, भक्तिप्रथाः च इत्यादिषु विविधक्षेत्रेषु महत्त्वपूर्णं योगदानं कृतम् ।

वेदान्तदेशिकायाः जीवनस्य केचन प्रमुखाः पक्षाः योगदानं च अन्तर्भवन्ति ।

दर्शनशास्त्रम्[सम्पादयतु]

वेदान्तदेशिकः श्रीवैष्णवपरम्परायाः विविधपक्षेषु विस्तृतं लेखनं कृतवान् प्रखरदार्शनिकः आसीत्। तस्य दार्शनिकग्रन्थाः विस्तृतविषयान् आच्छादयन्ति स्म । तेन वेदान्तसूत्रं, भगवद्गीता, उपनिषद् इत्यादिषु पवित्रग्रन्थेषु अनेकाः ग्रन्थाः, टीकाश्च रचिताः । तस्य कृतयः प्रायः विशिष्ठद्वैतस्य दार्शनिकसंकल्पनानां व्याख्याने केन्द्रीकृताः आसन्, यत् अद्वैतवादी दर्शनं भवति यत् व्यक्तिगतात्मनः (जीवः) परमवास्तविकतायां (ब्रह्म) च सम्बन्धे बलं ददाति, यत्र देवभक्तिविषये बलं दत्तम् आसीत् । ब्रह्मसूत्राणि (वेदान्तस्य दार्शनिकमूलानां चर्चां कृत्वा प्राचीनभारतीयग्रन्थः) उपनिषद् इत्यादिषु महत्त्वपूर्णग्रन्थेषु तेन विस्तृताः भाष्याणि लिखितानि। तस्य भाष्येषु विशिष्ठद्वैतवेदान्तस्य दृष्ट्या एतेषां ग्रन्थानां सम्यक् व्याख्या कृता, यस्मिन् व्यक्तिगतात्मनः (जीवः), जगतः, परमवास्तविकता (ब्रह्म) च सम्बन्धे बलं दत्तम् अस्ति ।

तस्य एकः उल्लेखनीयः ग्रन्थः "सर्वदर्शनसङ्ग्रहः" इति व्यापकः ग्रन्थः यस्मिन् भारते तस्य समये प्रचलितानां विविधानां दार्शनिकव्यवस्थानां सारांशः विश्लेषणं च प्राप्यते अस्मिन् ग्रन्थे वेदान्तदेशिकायाः विभिन्नदार्शनिकविद्यालयेषु निपुणता, तेषां विचारान् सुसंगतरूपेण प्रस्तुतुं क्षमता च प्रकाशिता अस्ति ।

धर्मशास्त्रम्[सम्पादयतु]

वेदान्तदेशिकायाः लेखनेषु ईश्वरस्य (विष्णुः) स्वभावः, भक्तिभूमिका, संस्कारस्य महत्त्वं, अनुग्रहस्य अवधारणा च इत्यादयः विस्तृताः धर्मशास्त्रीयविषयाः सन्ति । सः भक्तिमार्गं मुक्तिप्राप्त्यर्थं दिव्यसङ्गमस्य च साधनत्वेन बलं दत्तवान् ।

साहित्ययोगदानम्[सम्पादयतु]

दार्शनिक-धर्मशास्त्रीय-कृतीनां अतिरिक्तं वेदान्तदेशिका मेधावी कविः साहित्यिकः च आसीत् । तेन संस्कृत-तमिलभाषायां अनेकानि भक्तिकाव्यानि, स्तोत्राणि च रचयत् । तस्य काव्यस्य सौन्दर्यं, भक्तिः, गहनदार्शनिकदृष्टिः च लक्षणं वर्तते । वेदान्तदेशिका एकः प्रखरः लेखकः आसीत्, तस्य १२० तः अधिकाः कृतयः तस्य आरोपणम् अकरोत् । एतेषु ग्रन्थेषु दर्शनं, धर्मशास्त्रं, व्याकरणं, अलङ्कारशास्त्रम् इत्यादयः विविधाः विषयाः आसन् । तस्य साहित्यिकरचनासु संस्कृत-तमिलभाषायां तस्य निपुणता, जटिल-दार्शनिक-विचारानाम् काव्य-सुलभ-रीत्या संप्रेषण-क्षमता च प्रदर्शिता ।

भक्तिप्रथाः[सम्पादयतु]

श्रीवैष्णवधर्मस्य भक्तिप्रथानां स्वरूपनिर्माणे वेदान्तदेशिकायाः महती भूमिका आसीत् । सः आध्यात्मिकमुक्तिसाधनत्वेन भक्तिस्य (भक्तेः) प्रबलः पक्षधरः आसीत् । सः ईश्वरेण सह दृढसम्बन्धं विकसितुं आध्यात्मिकप्रगतिं च कर्तुं पूजायाः, मन्दिरसंस्कारस्य, पवित्रग्रन्थानां पाठस्य च महत्त्वं बोधयति स्म सः जन्म-मरण-चक्रस्य अतिक्रमणस्य मार्गरूपेण ईश्वरेण सह विशेषतः भगवता विष्णुना सह निष्कपटस्य प्रेमपूर्णस्य च सम्बन्धस्य महत्त्वं प्रकाशितवान् । सः स्वस्य प्रियदेवता भगवान् लक्ष्मीहयाग्रीवः सहितं विविधदेवतानां स्तुतिं कृत्वा अनेकानि भक्तिगीतानि काव्यानि च रचितवान् ।

विरासतः[सम्पादयतु]

वेदान्तदेशिकायाः उपदेशानां लेखनानां च श्रीवैष्णवधर्मपरम्परायां स्थायिप्रभावः अभवत् । अस्याः परम्परायाः अन्तः सः प्रमुखेषु शिक्षकेषु, धर्मशास्त्रज्ञेषु च अन्यतमः इति पूज्यः अस्ति । तस्य कृतयः विद्वांसः, अभ्यासकारिणः च अध्ययनं, सम्मानं च कुर्वन्ति । वेदान्तदेशिकायाः विरासतः गहनः स्थायिश्च अस्ति। श्रीवैष्णवपरम्परायां सः महत्त्वपूर्णेषु धर्मशास्त्रज्ञेषु दार्शनिकेषु च अन्यतमः इति मन्यते । तस्य कृतयः शताब्दशः विद्वांसः, दार्शनिकाः, अभ्यासकारिणः च अध्ययनं कुर्वन्ति, टिप्पणीं कुर्वन्ति, पूजिताः च सन्ति । श्रीवैष्णवधर्मस्य आचरणस्य, संस्कारस्य च मानकीकरणे, व्यवस्थितीकरणे च सः भूमिकां निर्वहति स्म ।

वेदान्तदेशिकायाः भक्ताः तस्य योगदानं विभिन्नैः उत्सवैः विशेषतः "स्वामी देशिकन तिरुनक्षत्रम्" इति नाम्ना प्रसिद्धस्य तस्य उपस्थितिदिवसस्य माध्यमेन उत्सवं कुर्वन्ति । तस्य प्रभावः दर्शनस्य धर्मशास्त्रस्य च परं विस्तृतः अस्ति, यतः सः भारतीय-आध्यात्मिक-परिदृश्ये साहित्ये, काव्ये, भक्ति-अभ्यासे च स्थायि-प्रभावं त्यक्तवान् ।


दर्शनशास्त्रे, धर्मशास्त्रे, भक्तिप्रथासु च तस्य योगदानेन हिन्दुचिन्तने आध्यात्मिकतायां च अमिटं चिह्नं त्यक्तम् अस्ति, तस्य शिक्षाः व्यक्तिगतात्मनः ईश्वरीयस्य च सम्बन्धस्य गहनतया अवगमनं इच्छन्तं व्यक्तिं प्रेरयन्ति एव ।

"https://sa.wikipedia.org/w/index.php?title=वेदान्तदेशिकः&oldid=482475" इत्यस्माद् प्रतिप्राप्तम्