जैमिनिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भगवान् महर्षिर्जैमिनिर्जनिं लब्ध्वा परमकारुणिको श्रुत्यर्थतात्पर्यनिर्णये विभ्रान्तपिपासूनामाकाङ्क्षातृष्णाशान्तये कौत्सकुलमलञ्चकार। महाभागोऽयं भगवत्कृष्णद्वैपायनपाराशर्यव्यासशिष्यः आसीत्। तदुद्धृतं नीलकण्ठशास्त्रिणा ‘Jaimini and Badarayana’ इत्याख्ये निबन्धे− ‘सोऽयं प्राजापत्यो विधिः ताम् इमां प्रजापतिः बृहस्पतये प्रोवाच, बृहस्पतिर्नारदाय, नारदो विश्वकसेनाय, विश्वकसेनो व्यासाय पाराशर्याय, व्यासः पाराशर्यो जैमिनये, जैमिनिः पौष्पिण्ड्याय पाराशर्यायणाय...’[१] इति। व्यासः स्वशिष्याय जैमिनये सामवेदं प्रददौ इति श्रीमद्भागवताद्विज्ञायते−


‘पराशरात्सत्यवत्यामंशांशकलया विभुः।

अवतीर्णो महाभागो वेदञ्चक्रे चतुर्विधम्॥

तेषां स चतुरः शिष्यान् उपाहूय महामतिः।

एकैकां संहितां ब्रह्मन् एकैकस्मै ददौ विभुः॥

साम्नां जैमिनये प्राह ततः छन्दोगसंहिताम्॥’ (श्रीमद्भागवतम्- २.६.४९,५५) इति।


महर्षिरयं जनमेजयायोजितसर्पसत्रस्योद्गाता आसीदिति भारताज्ज्ञायते−

‘उद्गाता ब्राह्मणो वृद्धो विद्वान् कौत्सोऽथ जैमिनिः’ (महाभारतम्- १.५३.६) इति।

देशः[सम्पादयतु]

महर्षिर्जैमिनिः कुत्रत्यः आसीदित्यस्मिन् विषये स्फुटं तथ्यं किमपि नोपलभ्यते।

कालः[सम्पादयतु]

भारतीयविदुषां समयनिर्धारणतिकष्टसाध्यं, यतस्तैः स्वविषये किमपि न लिखितम्। अस्यां स्थितौ अन्यकृतैरुल्लेखैः अनुमानेन च प्राचां दार्शनिकानां समयो व्यवस्थापनीयो भवति। अस्मादेव हेतोः जैमिनेः समयविषयेऽपि मतभेदा विद्यन्ते−

१) कालिदासः रघुवंशे जैमिनिमुल्लिलेख− ‘महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा’ (रघुवंशम्- १८.३३) इति। अतःचतुर्थपञ्चमशतकीयात् कालिदासात् प्राचीनो जैमिनिरिति सिद्ध्यति।

२) जैमिनसूत्रभाष्यं विरचयता शबरेण पाणिनिकात्यायनौ स्मृतौ− ‘सद्वादित्वाच्च पाणिनेर्वचनं प्रमाणम्, असद्वादित्वान्न कात्यायनस्य’ (शाबरभाष्यम्- १०.८.१) इति। पी. वी. काणेमहोदयः पाणिनेः क्रिस्तपूर्वषष्ठशतकोत्पन्नत्वं मनुते, ततः अपि प्राक्तनो जैमिनिरिति सिध्यति।

३) आश्वलायनगृह्यसूत्रे जैमिनेरुल्लेखो वर्तते− ‘प्राचीनावीतिसुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारत-धर्माचार्या इति’ (आश्वलायनगृह्यसूत्रम्- ३.४.५) इति। आश्वलायनश्च पाणिनेरपि प्राचीनः। यतोहि आश्वलायनशब्दव्युत्पादनाय अश्वलशब्दात्फक्प्रत्ययविधानाय पाणिनिना नडादिगणे अश्वलशब्दस्य ग्रहणं कृतम्।

४) किञ्च पाणिनेर्गुरुः आसीदुपवर्षः इति प्रसिद्धिः। सोऽपि जैमिन्यपेक्षया अर्वाचीनः। यतोहि शबरेण मीमांसासूत्रभाष्ये वृत्तिकारः भगवान् इत्याद्युपाधिना उपवर्षः सम्बोध्यते− ‘अथ गौरित्यत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवानुपवर्षः’ (शाबरभाष्यम्- १.१.५) इति। एवञ्च उपवर्षादपि जैमिनिः प्राचीनः।

एवं समीक्षया जैमिनिः ख्रीष्टपूर्वदशमशतकात् पूर्वमेव आसीत् न परतः इति सिद्ध्यति। गजाननमहोदयस्तु ५००० ई. पू. समये जैमिनिरासीदित्यभिप्रैति।

कृतिः[सम्पादयतु]

भगवता जैमिनिना द्वादशाध्यायात्मिका शताधिकाधिकरणोपेता सप्तविंशतिशतसूत्रात्मिका द्वादशलक्षणी निरमायि। ‘अत उपपन्नं जैमिनिवचनमाकृतिः शब्दार्थः’ (शाबरभाष्यम्- १.१.५) इति शबरवचनेन जैमिनेः सूत्रकर्तृकत्वं निर्विवादसिद्धम्। तत्र प्रथमेऽध्याये विध्यादेः प्रामाण्यं निरूपितं, द्वितीये तद्विधेयकर्मभेदः प्रपञ्चितः, तृतीये विहितानां शेषशेषिभावः, चतुर्थे क्रतुप्रयुक्तानुष्ठेयानां पुरुषार्थप्रयुक्तानुष्ठेयानां च पदार्थानां परिमाणं चिन्तितं, पञ्चमे अनुष्ठानक्रमचिन्ता, षष्ठे विहितकर्मफलभोक्तृत्वरूपाधिकरणनिरूपणं, सप्तमे प्रत्यक्षवचनातिदेशशेषनामलिङ्गातिदेशविचारः, अष्टमे स्पष्टास्पष्टप्रबललिङ्गा-तिदेशापवादविचारः, नवमे ऊहविचारारम्भसामोहमन्त्रोहतत्प्रसङ्गविचारः, दशमे बाधहेतुद्वारलोपविस्तारबाधकारणकार्यैकत्व-समुच्चयग्रहादिविचारः, एकादशे तन्त्रादिचिन्ता, द्वादशे प्रसङ्गतन्त्रिनिर्णयसमुच्चयविकल्पविचारः। जैमिनीयश्रौतसूत्रम्, जैमिनीयगृह्यसूत्रम् इत्यपि जैमिनेः कृतिरिति विद्वांसो वदन्ति। ज्यौतिषशास्त्रज्ञोऽयं ‘जैमिनीयसूत्रम्’ इति ग्रन्थं विरचयाञ्चक्रे इति सम्प्रदायः। अयञ्च ग्रन्थः काशीहिन्दुविश्वविद्यालयस्य भूतपूर्वज्यौतिषाध्यापकेन रामयत्न-ओझामहोदयेन चौखम्बाप्रकाशनतः प्रकाशितः।

अयञ्च गजेन मारितः इति पञ्चतन्त्रोपाख्यानाद्विज्ञायते− ‘मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम्’ इति।

उद्धरणम्[सम्पादयतु]

  1. Prof. R. A. Nilakantha Sastri, Jaimini and Badarayana, p. 173, I.A. Vol. L. 1921.

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जैमिनिः&oldid=474579" इत्यस्माद् प्रतिप्राप्तम्