विजयादशमी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विजयदशमी इत्यस्मात् पुनर्निर्दिष्टम्)

भारतदेशे नेपालदेशे च शरदे नवरात्रे देव्याः पूजनं लोके प्रचलितमस्ति । केचन देवीं स्वगृहे एव पूजयन्ति । केचन देवीं पूजयितुं मन्दिरं गच्छन्ति । नवरात्रे पूजितायाः देव्याः निर्माल्यस्य वितरणं दशम्यां भवति । दशम्याम् अवरे जनाः मान्येभ्यो जनेभ्यो देव्याः निर्माल्यं स्वीकुर्वन्ति । तत्र मान्यजना देव्याः घटस्य जलेन अवरान् जनानभिषिच्य देव्याःपूजने प्रयुक्तस्य चन्दनस्य शेषेण तेषां ललाटे तिलकं धारयित्वा दध्यक्षताः अपि तत्राऽऽरोप्य तेषां दक्षिणकर्णस्योपरि यवाङ्कुरानपि स्थापयित्वा तानाशीर्भिरभिः अनुगृह्णनति । तत्राऽशीर्वचनरूपेण एतत् पद्यं पठन्ति -

आयुर् द्रोणसुते श्रियो दशरथे शत्रुक्षयो राघवे

ऐश्वर्यं नहुषे गतिश्च पवने मानश्च दुर्योधने ।

शौर्यं शान्तनवे बलं हलधरे सत्यं च कुन्तीसुते

विज्ञानं विदुरे भवन्तु भवतां कीर्तिश्च नारायणे ॥ इति ।

गृहे देव्याः पूजने शुक्लपक्षस्य प्रतिपदि (नवरात्रस्य प्रथमे दिने ) गृहे घटस्थापना क्रियते । पूजकाः तदा एव देवीवेदिकायां यथाविधि यवारोपणं कुर्वन्ति । ततः प्रभृति नवरात्रपर्यन्तं प्रतिदिनं सायम्प्रातः देवीं पूजयित्वा दुर्गाकवचादियुतायाः सप्तशत्याः पठनमपि कुर्वन्ति । यथाशक्ति यथयारुच्यं च-महिष-कूष्माण्डादिबलिं च देव्यै समर्पयन्ति । गृहेगृहे यथाशक्ति देवीनैवेद्याय मिष्टान्नानि पच्यन्ते । देव्यै निवेदितानि तानि मिष्टान्नानि सर्वैः खाद्यन्ते । मिष्टान्नानि खादित्वा बालका मोदन्ते । सर्वे बालका बालिकाः च प्रसन्ना भूत्वा दोलया खेलन्ति च ।

पूरा दाशरथी रामो लङ्काधिपतिं रावणं विजेतुम् आश्विनशुक्लदशम्यां प्रस्थितवान् आसीदिति देवीभागवते कथा वर्तते ।

अस्मिन् समये क्वचित् रामलीलाभिनयस्यायोजनमपि भवति । रामलीलाभिनयं दृष्ट्वा सर्वे जनाः प्रसन्ना भवन्ति ।

विजयादशम्या आगमनात् पूर्वमेव जनाः तदर्थं सामग्रीणाम् उपकल्पने मग्नाः भवन्ति । अजानां मेषाणां च क्रयाय विक्रयाय च विपण्यः स्थानेस्थाने आयोज्यन्ते । अजपालकाः विक्रेतुमजान् विपणिं नयन्ति । क्रेतारो विपणिं गत्वा सम्यक् परीक्ष्य यथाशक्ति हृष्टं पुष्टं सुन्दरमजं क्रीत्वा आनयन्ति । केचन मनुष्याः तु विजयादशम्यै इति मत्वा स्वगृहे एव अजं पालयन्ति । आसन्नायां विजयादशम्यां युवकाः दोलां निर्मातुं संलग्ना भवन्ति । तेषु केचन वंशं कर्तयित्वानयन्ति । अन्ये केचन खनित्वा वंशानुच्छ्राययन्ति । अन्ये दीर्घां महतीं रज्जुं सज्जीकुर्वन्ति । अपरे रज्जुं यथाविधि काष्ठे प्रोल्लम्ब्य दोलां निष्पन्नां कुर्वन्ति । सर्वे सोत्साहा भूत्वा स्वंस्वं कर्म कुर्वन्ति । विजयादशम्यां वृद्धा अपि प्रेङ्खामारुह्य धरित्रीं क्ष्वेदितुमिच्छन्ति ।

ग्रामे गृहिण्यः स्वगृहस्य परिमार्जनं कुर्वन्ति । श्वेतमृत्तिकया गृहं लिम्पन्ति च । जालानि सालनिर्यासकालिकया लिप्त्वा सुशोभयन्ति । गृहिणीनां साहाय्यं कर्तुमन्ये गृह्याः अपि संलग्नाः भवन्ति । नगरे सौधमुपलेप्तुं कर्मकरा आहूयन्ते । ते निःश्रेणिकामारुह्य गृहस्य भित्तौ उपर्युपर्यपि सम्यक् सुधालेपनं कुर्वन्ति । विजयादशम्यां संस्कृतानि सर्वेषां गृहाणि सुन्दराणि दृश्यन्ते ।

केचन बालकाः पतङ्गकानुड्डाययितुं गृहशिखरमारोहन्ति । बालकाः प्रतिस्पर्धिनोऽन्यस्य बालकस्य पतङ्गकं कर्तितुमिच्छन्ति । यः कर्तितुं शक्नोति, स विजयी मन्यते । यस्य पतङ्गकः कृन्तो भवति स पराजितो मन्यते । के चनाऽन्यस्य पतङ्गकं कर्तितुं स्वस्य तन्तुं संस्कुर्वन्ति । केचन बालका विचित्रैः पतङ्गकैः व्यावृतम् आकाशं प्रेक्ष्यैव प्रसन्ना भवन्ति ।

एवं विजयादशम्यां भारतदेशे नेपालदेशे च सर्वत्र रामणीयकं भवति ॥

नेपालदेशे[सम्पादयतु]

अक्षरलेखारम्भः

नवरात्राणाम् आचरणानन्तरं दशमं दिनं "विजयदशमी" इति उच्यते । विशेषतया विजयदशमी तु सर्वनिमित्तम् अपि प्रशस्तम् इति उच्यते । भारतवर्षस्य विविध प्रान्तानं इदम् पर्वम् विविध रूपेण आचर्यते । तद्दिनं बालानाम् अक्षराभ्यासाय, नूतनस्य उद्योगस्य आरम्भाय, विद्यारम्भाय, बीजवपनाय वा उत्तमं दिनम् । तद्दिने यत्किमपि कार्यम् आरब्धं चेदपि तत्कार्यं विजयं प्राप्नोति इति विश्वास: ।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

आश्वयुक् शुक्लदशमी विजयाख्याखिले शुभा ।
प्रयाणेतु विशेषेण किं पुन: श्वणान्विता ॥

इत्येव उक्तम् अस्ति ।

तद्दिने पूर्वं नवदिनेषु पूजितस्य विग्रहस्य पुन: षोडशोपचारपूजां कृत्वा पारणं कृत्वा व्रतविसर्जनं कुर्वन्ति । सङ्गीतवेदपारायणै: सह मृत्तिकानिर्मितविग्रहं नदीसरोवरकूपादिषु विसर्जयन्ति । तद्दिने अपराजितादेव्या: पूजां, ग्रामनगराणां सीमोल्लङ्घनं, शमीपूजां, देशान्तरयात्रां, विजययात्रां च कुर्वन्ति । अपराह्णे ग्रामस्य ईशान्यदिशि शुचिप्रदेशे अपराजितादेव्या: पूजां कुर्वन्ति । मध्ये अपराजितादेवीं दक्षिणभागे क्रियाशक्तिरूपिणीं जयादेवीं, वामभागे उमादेवीं च पूजयन्ति । अनन्तरं शमीवृक्षस्य पूजां कुर्वन्ति ।

अमङ्गलानां शमनीं शमनीं दुष्कृतस्य च ।
दु:खप्रणाशिनीं धन्यां प्रपद्येहं शमीं शुभाम् ॥ इत्येष: शमीवृक्षस्य पूजामन्त्र: ।

अनन्तरं

शमी शमयते पापं शमी लोहितकण्टका ।
धर्यर्जुनबाणानां रामस्य प्रियवादिनी ॥
करिष्यमाणयात्रायां यथाकालं मया ।
तत्र निर्विघ्नकर्त्री त्वं भव श्रीरामपूजिते ॥
रामरावणयोः युद्धस्य चित्रम्
आयुधपूजा

इति प्रार्थनां कृत्वा अक्षतासहिताम् आर्द्रां शमीवृक्षस्य अधस्तनमृत्तिकां मङ्गलवाद्यपुरस्सरं गृहम् आनयन्ति प्रसादत्वेन । यात्रां गन्तार: विजयमुहूर्ते प्रयाणस्य आरम्भं कुर्वन्ति । पाण्डवा: अज्ञातवासार्थं गमनात् पूर्वं दिव्यास्त्राणि सर्वाणि अस्मिन् वृक्षे स्थापितवन्त: आसन् । अज्ञातवासं समाप्य विजयदशमीदिने एव प्रतिप्राप्य युद्धसन्नद्धा: अभवन् इति । श्रीराम: अपि रावणवधार्थं गमनात् पूर्वम् एतं वृक्षं पूजयित्वा गतवानिति । रावणसंहारादिकं कृत्वा श्रीरामस्य अयोध्याप्रवेश: अभवत् विजयदशमीदिने एव । तस्य स्मरणार्थम् इदानीमपि उत्तरभारते विजयदशमीदिने रामलीलोत्सवम् आचरन्ति ।

एतद्दिनम् आचार्यत्रयेषु अन्यतमस्य मध्वाचार्यस्य जन्मदिनः। अतः एतद्दिनं 'मध्वजयन्ती' रूपेण उत्सवं भवति ।

आन्ध्रप्रदेशे[सम्पादयतु]

आन्ध्रप्रदेशे अयम् उत्सवः अश्वयुजमासस्य दशम्यां भवति। अश्वयुजमासस्य शुक्लपक्षस्य प्रथमातः आरभ्य दश अहोरात्राणि आचर्यते। अतः अस्य पर्वणः नाम दशहोरा - दशहरा इति प्रसिद्धम् अभवत्।।

"https://sa.wikipedia.org/w/index.php?title=विजयादशमी&oldid=477507" इत्यस्माद् प्रतिप्राप्तम्