सूत्रलक्षणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः॥

  • अल्पाक्षरम् - अल्पानि अक्षराणि यस्मिन्।(विवक्षितमर्थं यावद्भिरक्षरैः प्रतिपादयितुं शक्यं तावदक्षरोपेतत्वम्)
  • असन्दिग्धम् - न सन्दिग्धम्।
  • सारवद् - सारः अस्य/अस्मिन् अस्तीति।(सारो बले दृढांशे च)
  • विश्वतोमुखम् - विश्वतः (सर्वतः) मुखं यस्य।
  • अस्तोभम् - नास्ति स्तोभः (रोधः) यस्मिन्।
  • अनवद्यम् - न अवद्यम् (गर्ह्यम्)।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सूत्रलक्षणम्&oldid=409853" इत्यस्माद् प्रतिप्राप्तम्