सदस्यः:Yeshwanth1810183/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हरिः ओम्।[सम्पादयतु]

— Wikipedian —
देशः  [[|]]
— Wikipedian  —
जन्म येश्वन्तः
०३/१०/२०००
तुमकुर्
राष्ट्रियत्वम् हिन्दु
देशः  भारतः
भाषा कन्नड, तेलुगु, अङ्लभाषा
विद्या उद्योगः च
जीविका चात्रः
विद्या भावजीव वाणिज्यम्
विद्यालयः वसवि एजुकेषनल् ट्र्स्त्
महाविद्यालयः श्रि सत्य सै लोक सेव पदवि पुर्ण विश्वविद्यालयः
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) yeshwanthkr3@gmail.com

स्वपरिचयम्[सम्पादयतु]

मम नाम येश्वन्तः के आर्। अहं तुमकुरु नगरे , कर्णाटक राज्ये जन्म प्रप्तवति ।अहं ०३ अक्टोबर् २००० दिनान्के जन्म लेभे । अहं अष्टदश वर्षीय अस्मि । मम ग्रुहे सप्त जनाः अस्ति । मम पित्रु नाम राजु के । ते जन्म स्थलं शैलापुरः । तस्य कर्यं व्यपारः ।मम माता नामा लथ एन् एस् । ते जन्म स्थमं तुमकुरु । ते ग्रुहिणि ।महयां एक: अग्रजः अस्ति । तस्य नम रघवेन्द्र के आर् ।मम मात्रु भाषा तेलुगु । अहं बल्ये चेष्टालु करिष्यमि ।[सम्पादयतु]

विद्याब्यसः[सम्पादयतु]

अहम् वि इ टि शाले अपठत्। एतत् शाले बेङ्गलुरु नगरे, जे पि नगरे अस्ति। अहं वि इ टि शालः त्रयो दषवर्षणि अपठत् ।अनुकरि बाला अहं अपि प्रति प्रातःविद्यालयं न गच्छामि इति रोदित । अहं तत्र बहु समये प्रथम स्थानं प्राप्तवति । मम इश्टतम् विषये गणितः,गणना अस्ति ।अहं सर्वद तस्मिन् विषये अधिका अङ्का प्राप्तवति ।अहं त्रिणि कक्षाणि न्रुत्य शिक्षा करोति । मम शाला वीशालम् अस्ति । मम शाला मम ग्रुहेन बहु समिपः आसीत् ।अतः अहं शालायाः द्विचक्र वहने गतवती । अहं शालायाः अष्ट घण्टाः व्यय । तदर्थम् अहम् मम मित्राः सह अधिक कालं व्ययिन् । मम बाल्यं बहु शान्तिपूर्ण तथ मनोरञ्जनपूर्ण अभवत् ।अहं दशम कक्षे ८१% प्राप्तवन् । अहं पुराणेषु मम अधिकः रुचिः अस्ति। तेषु रामायणं अति प्रियं, अपि न तस्मिन् ग्रन्थे ममविशेष्ण अभिरुचिः अस्ति। एतस्मिन् ग्रन्थे रामः , लक्षणः, सीता, रावण: च पात्राः अस्ति।अहं प्रतिदिनं पञ्चवादने उत्थिष्ठामि। तत अहं दन्तधावनं स्नानं कृत्व दुग्धं पिबामि अल्पाहारं च स्वीकरोमि। षष्ठवादनतः सप्तवादनपर्यन्तं व्यायामम् करोमि। तदनन्तरम् पदवि पुर्वषिक्षणम् श्रि सत्य सायि लोक सेव टृस्त् पठन करोमि । एतत् शाला मङ्गलुरु नगरे समीप मस्ति। तत्र विद्यार्तिनिलये निवसति स्म ।अहं वाणिज्य विभागस्य विद्यार्थि । अहं पदवीस्तरे संस्क्रूत अपि पठन अस्मि । अहं पियुसि कक्षे ९४% प्रप्तवन् । मम इश्टम् विषये लेखा कर्म अस्ति। अहम् सर्वदा तस्मिन् विषये अधिका अङ्का प्रप्तवति । तदनन्तरं अहं क्रैस्त् विष्वविद्यामये पठन करिस्यामि । भावीजीवने विग्न्यानि भविष्यामि ।अहं देश सेवा कर्तु इच्छामि । अहं अपि बेङ्गलुरु नगरे निवसामि ।[सम्पादयतु]


हव्यासः[सम्पादयतु]

अहं प्रतिदिनम् पञ्चवादने उत्तिष्ठामि। अहं प्रतिदिनं व्यायामम् करोमि। तत अहं दन्तधावनं स्नानं कृत्व दुग्धं पिबामि अल्पाहारं च स्वीकरोमि। षष्ठवादनतः सप्तवादनपर्यन्तं व्यायामम् करोमि।म्म् पाठाः नववादने प्रारम्भति।अहं क्रिडपटुहु ।अहं अश्टा कक्षाये गोलक्षेपण क्रिडे द्वितीय स्थाने प्रप्तवान् ।मया प्रिय क्रिड वोल्लि बाल् , क्रिकेट्।[सम्पादयतु]