सदस्यसम्भाषणम्:Yeshwanth1810183/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                       बौद्धधर्मदर्शने ब्रह्यविहारस्य महत्वम्

जगत उत्तमोत्तमो शास्तुर्भगवतो बुद्धस्य देशना बहुजन हिताय, बहुजन सुखाय, मोकानुकम्पा भावनया अनुप्राणितास्ति। देशना क्रमे आर्यसत्यस्य, प्रतीत्य समुत्पादस्य, तथा च ब्रह्यविहारस्य विषये याद्रुशं साङ्गोपाङ्गं वर्णनं बौद्धधर्मदर्शने प्राप्यते तादृशम् अन्त्र सुदुर्लभम् इव दृश्यते। जागतिक विविध दुःखानि वीस्य तथागते शाक्यमुनौ भगवति बुद्धे सर्वप्रथमं महाकरुणा प्रादुर्वभूव। तदनन्तरं तन्महारुणाया प्रेरनावशाहं "दुःखसंतप्तानां प्राणिनां शौकविमोचनाय सहैव विविधसुखैः ते प्राणिनः समन्विता स्यु इति महदुत्तरदायित्वं निर्वक्ष्यामि सहैव बुद्धत्वं प्राप्स्यामि " इत्थं गौतमबुद्धः बोधिचित्तैः सम्पन्नो बभूव। बोधिचर्यावतार ग्रन्थेऽपि लिखितं वर्तते। यथा-

                      आकाशस्य स्थितिर्यावच्च् जगतः स्थितिः।
                      तावन्ममस्थितिर्भूयाज्जगदुःखानि निध्नतः॥