सदस्यसम्भाषणम्:2010267skandhachaythanya/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उज्जयन्या सुदशर्नो नाम कृष्ण लोकप्र्सिदध:पुरुषः आसीत । सः तावत् दृस्तन सवार्न् अिप पीडयन्,विदुषः परीहसन, द्रिद्रनापि बाधमानः बभूव। तं दृष्ट्वा राजा नितरां जीन्तया एवम् अवदत – अये वत्स, त्वम् एवं सवार्निप मा पीडय । भवदीयदौष्न ममािप अपयशः भिवष्यित । त्वया कृ तदूषणेन तेषां न किमपी हीयत । यः कोऽपी सूर्यं दृष्ट्वा असूयया गण्डूषजलैः थूथ्करोति चेत् सूयर्स्य न कािप हािनः, किन्तु स्वमुखमेव दूिषतं भवेत् इित । पीतुः उपदेशं श्रूत्वा सः स्वीयं दौष्म् अत्यजत् । नीित – मूखार्ः सामोपायेन समीकरणीयाः पूर्वं कश्रचन विणक् वसित स्म ।कदािचत् कश्रचि न धिनकः तम् उथ्वन - ‘भवान् तु महाबुिमान्; किन्त भवतः पुत्र: तु नितरांमूढः तं बोधयतु’ इित ।विणक् तं किमभवत् ? इित अपृच्छत । तदा धिनकः सुवणर्रजतयोः कस्य मूल्यम अिधकम् इत्यिप सः न जानाित इित उवान्। नितरां खीन्न: विणक् गृहं गत्वा पुतरं सुवणर्रजतयोः कस्य मूल्यम् अिधकम इित पृशतवान् । पुत्र: प्रत्यवदत - सुवणर्स्य इित । तत् ‘धिनकस्य पुरतः किमथर्म मूढिमव आचरीतवान्’ इित अपृच्छत् । तदा पुत्र: आह - मम विद्यालयगमने माम् आहूय सः धिनकः स्वणर्नाणकं रजतनाणकं च प्रदश्यर् इतः अिधकमूल्यवत् नाणकं स्वीकुरू इित अवोचत् । अहं रजतनाणकं स्वीकरोिम स्म । तदा हसित स्म । एवं प्रतिदिनं एकं रजतं नाणकं प्रप्रोमि स्म । यिस्मन् अहं सुवणर्नाणकं स्वीकुय तस्मिन् दइने एषा समपता भवेत् । इदानीम् तु तेषां मुखात् मूखर्ः इित वचनं श्र्रुण्वन् अहम् एतावत् धनं प्रापतवान् । अल्पे एव वयिस पुत्रस्य चतुर्थी दृष्ट्वा िपता सन्तुथ अभवत् ।।